This page has not been fully proofread.

न्यायकोचः ।
 
जापाकजभेदेन द्विविधाः । तत्र पाकजाः कस्यचित्पृथिव्यामेव वर्तन्ते ।
घटादिषु पाबकसंयोगात्पूर्वश्यामादिनिवृत्तौ रक्तायुत्पादात् । अपाकजास्तु
पृथिव्यादिचतुष्टयेपि वर्तन्ते । पाकजा अपाकजाच ते सर्वे पृथिव्या-
मनित्या एव । अन्यत्र जलादिषु त्रिषु पाकासंभवेनापाकजा एव ते ।
ते तु अपाकजा: जलादिषु नित्येषु गता नित्याः । अनित्येषु गतास्त्व-
नित्या एव । अत्र प्रमाणानि सूत्राणि पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्या-
नित्यत्वादनित्याश्च । एतेन नित्येषु नित्यत्वमुक्तम् । अप्सु तेजसि बायौ
च नित्या द्रव्यनित्यत्वात् । अनित्येष्वनित्या द्रव्यानित्यत्वात् । कारण-
गुणपूर्वकाः पृथिव्यां पाकजा: (वै० ७।१।२ ६ ) इति । रूपादीनां
गुणानां सर्वेषां गुणत्वाभिसंबन्धः द्रव्याश्रितत्वम् निर्गुणत्वम् निष्क्रियत्वं
च। तत्र बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तःकरणग्राह्याः । बुद्धिसुख-
दुःस्वेच्छाद्वेषप्रयत्नधर्माधर्मभावना शब्दतूलपरिमाणोत्तरसंयोग नैमित्तिकद्रव-
संयोगजाः । शब्दोत्तरविभागौ विभागजौ ।
अपाकजरूपरसगन्धस्पर्श परिमाणैकत्वैक पृथक्त्वगुरुत्वसांसिद्धिकद्रवत्वस्त्रे-
हानां याषद्रव्यभाविश्वम् । शेषाणामयावद्रव्यभावित्वं चेति ( प्रशस्त •
११ । २४/२५ ) । रूपादीनां सर्वेषां गुणानां प्रत्येकमपरसामान्यसंबन्धा-
ट्र्पादिसंज्ञा भवन्ति ( प्रशस्त ० १२/२५ ) ।
 
स्वपरत्वापरत्व पाकजा:
 
गुणवाद: ( अर्थवाद:) [क] विरोधे गुणवादः । विशेष्यतावच्छेदकवि-
शेषणशब्दार्थयोर्विरोधे इति विरोधे इत्यस्यार्थः (त० प्र० ख० ४ पृ०
१२४ ) । [ख] प्रमाणान्तरविरोधे सत्यर्थवादः । यथा आदित्यो यूपो भ-
बति । अत्र च यूप आदित्याभेदस्य प्रत्यक्षबाधितत्वात् आदित्यवदुज्वलत्व-
रूपगुणोनेन लक्षणया प्रतिपाद्यते ( लौ० भा० पृ० ५५ ) । यूप
आदित्यामेदस्य प्रत्यक्षादिविरुद्धत्वात् तद्गतो गुणविशेष उज्ज्वलत्वादि-
र्लक्ष्यते । आदित्यवदुज्ज्वलो यूपः इति बोध: ( म० प्र० पृ० ६४ ) ।
यथा वा यजमानः प्रस्तरः इत्यादिः ( सि० च० पृ० ३३ )
( लौ० मा० पृ० ५५ ) ( म० प्र० १० ६४ ) ( त० ०
ख० ४ १० १२४ ) । अन्त्र प्रस्तरो दर्भमुष्टिः । तस्य यजमाने अभेदा-