This page has not been fully proofread.

न्यायकोशः ।
 
२५७
 
युक्तिरजतस्थले च रजतं न सत् । भ्रान्तिबाधयोरसंभवात् । नाप्यसत् ।
ख्यातिबाधयोरसंभवात् । बाधस्य प्रतियोगि पूर्व कत्वेनासतस्तदसंभवात् ।
किंतु शुक्त्यज्ञानपरिणामभूतं सदसयामनिर्वचनीयमपूर्वे रजतमुत्पद्यते ।
तदेव च तत्र रजतज्ञान विषयः । तदुक्तम् सखे न भ्रान्तिबाधौ स्तो
नासखे ख्यातिबाधने । सदसयामनिर्वाच्या विद्याविद्यैः सह भ्रमः ॥
इति । आविद्यैरविद्यापरिणामभूतै रजतादिभिः । प्रपञ्चस्यापि अनाद्य-
विद्यापरिणामभूतत्वादनिर्वचनीयत्वमेवेति । रामानुजीयास्तु सत्ख्यातिमाहुः ।
सत्ख्यातिर्नाम ज्ञान विषयस्य सत्यत्वम् । तर्हि भ्रमत्वं कथमिति चेद्विषय-
व्यवहारबाधाद्भमत्वम् । तदुपपादयामः । पञ्चीकरणप्रक्रियया पृथिव्या-
दिषु सर्वत्र सर्वभूतानां विद्यमानत्वम् । अत एव शुक्तिकादौ रजतांशस्य
विद्यमानत्वा ज्ज्ञानविषयस्य सत्यत्वम् । तत्र रजतांशस्य स्वल्पत्वात्तत्र न
व्यवहार इति तज्ज्ञानं भ्रमः । विस्तरस्तु यतीन्द्रमतदीपिकायां तट्टीकायां
च द्रष्टव्यः ( पृ० ९ - १२) । द्वैतवादिनां श्रीमध्वाचार्याणां सिद्धान्ते
तु तत्र शुक्तिकादौ प्रतीतस्य रजतादे: असदेवेदं रजतं प्रत्यभात्
इत्यादिना बाधोत्तरकालमसत्त्वानुभवादसता च संबन्धायोगात् न शुक्ति-
रूप्यादिना दृक्संबन्धः । किंतु शुक्तिकादिसंनिकृष्टमेत्रेन्द्रियं दोषवशा-
च्छुक्तिमत्यन्तासद्जतात्मनावगाहते इति ( मध्वविजयटीका स० ५
लो० ६ ) । २ प्रशंसा । ३ प्रसिद्धिः । ४ कथनम् इति
 
काव्यज्ञा आहुः ।
 
ग.
 
गणः - चतुर्थी तिथि: (पु० चि० पृ० ८४ ) ।
 
-
 
गणेश:- महेश्वरः ( पु० चि० पृ० १२६ ) ।
 
-
 
गतिः – १ गमनम् । यथा सूत्रस्येवास्ति मे गतिः ( रघु०१ ४ ) प्रण-
यातिभूमिमगमद्गतिभिः (माघः ) इत्यादौ । अत्रार्थे गतित्वं चोत्क्षेपणादि-
भिन्नत्वे सति उत्तरदेशसंयोगानुकूलक्रियात्वम् ( राम० १ पृ० ३४ ) ।
२ ज्ञानम् । यथा इत्यर्थो गम्यते मया इत्यादौ । अत्रार्थे ये गत्यर्थका
 
३३ न्या० को०