This page has not been fully proofread.

न्यायकोशः ।
 
२५५
 
भवेज्जन्तुः पङ्गुः सक्लोईयोर्वधात् ॥ इति । तदर्थव सक्भः कव्यादि-
गुल्फस्य कण्डरां कक्षास्त्रायुम् आक्षिपेत् गमनादौ कम्पयेत् बधात्
गमनादिक्रियाघातात् इति । तथा च एकपादविकलत्वे खड्डाः द्विपाद -
विकलत्वे पङ्गुरिति मेदः । तस्यैव मेद: कलापखड: इति । तलक्षणं
च कम्पते गमनारम्मे खजन्निव च लक्ष्यते । कपालखअं तं विद्याम्मुक्त-
संधिप्रबन्धनम् ॥ इति ( वाच० ) ।
 
-
 
खण्डतिथिः - उदयस्था तिथिर्या हि न भवेद्दिनमध्यगा । सा खण्डा न
व्रतानां स्यात्तत्रारम्भसमापनम् ॥ (पु० चि० पृ० ५० ) ।
 
Blogt
 
खण्डप्रलयः – ( प्रलयः ) [ क ] कार्यद्रव्यानधिकरणकार्याधिकरण-
काल: ( न्या० म० ४ ) ( दि० ४ ) । अयमेवावान्तरप्रलयः इत्युच्यते ।
खण्ड प्रलयाङ्गीकारे प्रमाणं वेदः धाता यथापूर्वमकल्पयत् इति ( त० दी ०
१ पृ० १० ) ( त० प्र० ख० ४ पृ० १८ ) । खण्डप्रलय प्रकारस्तु
दिव्यं द्वादशसाहस्रं यदेतद्युगमुच्यते । तदेकसप्ततिगुणं मन्वन्तर-
मिहोच्यते ॥ एतच्चतुर्दशगुण महर्ब्राह्ममिहोच्यते ( हरिवंशे अध्या
१९८–१९९) इत्यादिनोक्तः । स च तस्मादेवावगन्तव्यः । [ख] जन्य-
द्रष्यानधिकरणद्रव्यप्रागभावाधिकरणकालः । [ग] सर्वकार्यद्रव्यध्वंस:
( त० दी० १ पृ० १० ) । यथा युगप्रलयः । [घ ] चतुर्युगसहस्ररूप-
ब्राह्मदिनावसाने भूम्यादिखण्डलयाधारः कालविशेष: (वाच० ) । तदुक्तं
सिद्धान्तशिरोमणौ वृद्धिर्विधेहि भुवः समन्तात् स्यायोजनं भूभवभूत-
पूर्वैः । ब्राह्मे लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेखिलायाः ॥ इति ।
 
खर्विका–संमिश्रा या चतुर्दश्या अमावास्या भवेत्कचित् । खर्विकां तां
विदुः केचिद्गताध्वामिति चापरे ॥ ( पु० चि० पृ० ३३१ ) ।
खलेवाली—खले बलीबर्दबन्धनाय निखातो मेढि: खलेवाली ( जै० न्या०
अ० १० पा० १ अधि० ६) ।
 

 
ख्यातिः - १ ज्ञानम् ( मल्लि० मा० टी० ४/५५) । यथा ख्यातिं च
सत्त्व पुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिमृतो निरोद्धुम्