This page has not been fully proofread.

न्यायकोशः ।
 
२५३
 
[ज ] प्रशस्तमुहूर्त: नाडीद्वयात्मको मुहूर्तरूप: कालांशच इति मौहू-
र्तिका आहुः । २ उत्सवः । यथा गार्हस्थ्यमुचितं त्वेकं शूद्रस्य
क्षणमाचरेत् ( ब्रह्मपु० ) इत्यादौ । ३ मध्यभागः । ४ पराधीनत्वम्
इति काव्यज्ञा आडु: ( वाच० ) ।
 
क्षणिकत्वम् - तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् ( मु० ११० ५९ )।
यथा अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ( मा०प० श्लो १७)
इत्यादौ । योग्यविभुविशेषगुणानां ज्ञानादीनां अपेक्षाबुद्धिव्यतिरिक्तानां
क्षणिकत्वम् ( मु० १ पृ० ५९ ) । अत्र च योग्यविभुविशेषगुणानां
स्वोत्तर वृत्तिविशेषगुणनाश्यत्वम् इति नियमोनुसंधेयः । अत्र स्वं नाश्यम्
तदुत्तरवृत्तिः तद्वितीयक्षणवृत्तिरित्यर्थः ( दि० १ पृ० ५९ ) । तथा
च प्रथमक्षण उत्पद्यते द्वितीयक्षणे तिष्ठति तृतीयक्षणे नश्यति इति
तात्पर्यम् । अथवा स्वाधिकरणसमयप्रागभावाधिकरणक्षणानुत्पत्तिकत्वे
सति कादाचिरकत्वम् उत्पत्तिमत्त्वं वा । स्वाधिकरण समयप्रागभावाधिकरण-
क्षणावृत्तित्वम् इति ज्यायः (आत्मत• शिरो० ) ( वाच० ) । बौद्धास्तु
द्वितीयक्षणोत्पन्नध्वंस प्रतियोगित्वम् क्षणिकत्वम् इत्याहुः । तन्मते सर्वेषां
भावानां क्षणिकत्वम् । तच्च नीलादिक्षणानां सत्वेनानुमातव्यम् । तद्यथा
यत् सत् तत् क्षणिकम् यथा जलघरपटलम् सन्तश्चामी भावाः इति । अत्र
सत्त्वं चार्थक्रियाकारित्वम् इति ज्ञेयम् ( सर्व० पृ० २६ बौद्ध० ) ।
 
M
 
क्षयः - (मासः ) सूर्यसंक्रान्तिद्वययुतो मासः । असंक्रान्तमा सोधिमासः
स्फुट: स्यात् द्विसंक्रान्तमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादित्रये
नान्यतः स्यात् तदा वर्षमध्येधिमासद्वयं च ॥ ( पुरु० चि० पृ० १४ ) ।
क्षरः – क्षरतीति क्षरः विनाशिपदार्थः । क्षरः सर्वाणि भूतानि ( गीता
१५/१६) ।
 
-
 
क्षरणम् - द्रवद्रव्यविभागः । यथा पयः क्षरति गोस्तनात् इत्यादी क्षरतेरर्थः ।
 
-
 
-
 
क्षायिकः – कर्मणः क्षये सति जायमानो भावः क्षायिकः ( सर्व० सं०
पृ० ६८ आई० ) ।