This page has not been fully proofread.

न्यायकोशः ।
 
२५१
 
क्रोडपत्रम् [क] श्रुटितप्रन्थस्य परिपूरणाय ग्रन्थस्थपत्रयोर्मध्ये चिह्न-
विशेषेण लिखित्वा स्थापितं पत्रम् ( वाच ० ) [ ख ] न्यायादिशास्त्र-
ग्रन्थस्थलक्षणादिपरिष्काराणामूहापोहाभ्यां शङ्कोत्तररूपेण खण्डनमण्डन-
घ्यवस्थापनपत्रम् । यथा न्यायशास्त्रे चन्द्रनारायणीदुलालीकालीशाङ्करी-
पत्राणि क्रोडपत्राणि सन्ति ।
 
क्रोधः - १ ( दोषः ) नेत्रलौहित्यादिहेतुर्दोषविशेषः ( गौ० १० ४ । १ । ३ ) ।
ज्ञानविशेषो वा । यथा पुत्राय क्रुद्ध्यतीत्यादौ धात्वर्थः । अत्र क्रुधगुहेर्ष्या-
सूयार्थानां यं प्रति कोपः (पा० ११४ ३७) इति सूत्रेण कर्मणः
संप्रदानसंज्ञा । तथा च अत्र विषयित्वं चतुर्थ्यर्थः । तस्य कोपेन्वयः ।
एबम् पुष्पेभ्यः स्पृहयतीत्यादाबप्यन्वयो बोध्यः ( ग० व्यु० का० ४
पृ० ९६ ) । शाब्दिकास्तु बधाद्यनुकूलव्यापारजनकश्चित्तवृत्तिविशेषः ।
यथा हरये क्रुष्यतीत्यादौ क्रुघेरर्थः । क्रोधश्च कोपमूलकः । अत्र हरि-
संप्रदानकः क्रोधः इति बोध: ( ल० म० सुब० ४ पृ० १०३) ।
केचित्तु परानिष्टामिलाषेणानिष्टविषयकद्वेषहेतुकश्चित्तवृत्तिविशेषः । यथा
क्षमैव क्रोधविजये समर्थेति विवेकिनः । क्रोध: कार्यविभङ्गाय तस्माप्तं क्षमया
जयेत् (शकुनशा ० ) इत्यादौ । यथा वा क्रोधं विभो संहर संहर ( कुमार ०
३।७२) इत्यादी इत्याहुः । दुःखे तस्साधने च इदं मे मा भूत् इति
स्पृहाविरोधिनी चित्तवृत्तिः क्रोधः इति पातञ्जलभाष्ये उक्तम् । क्रोधोमर्ष
इति मिताक्षरा ( अ० २ श्लो० १ ) । रौद्ररसस्य स्थायिभावः क्रोध इत्या-
लंकारिका आहुः । सांख्यास्तु काम एव कुतश्चित्पराहतः क्रोधरूपेण परिण-
मते । स च रजोगुणकार्यः । यथा सत्संजायते कामः कामात्क्रोधोमिजा-
यते ( गीता २/६२) इत्यादौ इति मन्यन्ते । २ षष्टिवर्षान्तर्गतोष्टत्रिंशत्तमो
वर्षविशेषः । यथा विषमस्यं जगत्सर्वे व्याकुलं समुदाहृतम् । जनानां
जायते भद्रे ! क्रोधे क्रोधः परस्परम् ॥ इति पौराणिका आडुः (वाच० ) ।
क्वेदः~[क] जलविशेषः । जलविशिष्टपृथिवी वा (गौ० वृ० ३।१।३१ ) ।
अत्रोक्तं याज्ञवल्क्येन रसात्तु रसनं शैत्यं स्नेहं केदं समार्दवम् ( अ ० ३
लो० ७७ ) इति । अत्रेदं बोध्यम् । देहस्थ: केदः श्लेष्मकार्यः ।