This page has not been fully proofread.

न्यायकोशः ।
 
२४९
 
यथा तस्मिनुपायाः सर्वे नः क्रूरे प्रतिहतकियाः (कुमा० २१४८) इत्यादी ।
५ अनुष्ठानम् । यथा यथाक्रमं पुंसवनादिकाः क्रिया: ( रघु० ३।१०)।
यथा वा आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते
( जैमि० सू० १/२/१ ) इत्यादौ । ६ शिक्षा । यथा क्रिया हि वस्तू-
पहिता प्रसीदति ( रघु० ३।२९) इत्यादौ । ७ चिकित्सा । यथा क्रियाः
सर्वा गतायुषः ( सुश्रुते० ) इत्यादौ । मोघा इति शेषः । ८ धात्वर्थो
व्यापारमात्रम् । यथा तेन तुल्यं क्रिया चेद्वतिः (पा० सू० ५/१/११५)
क्रियासममिहारे यङ् (पा० सू० ३ । १ । २२) इत्यादौ । ९ धात्वर्थः
फलमात्रम् । यथा कर्मवत् कर्मणा तुल्यक्रिय: (पा० सू० ३१११८७)
इत्यादौ । १० श्राद्धम् । यथा चतुर्दश्यां कियाः कार्या अन्येषां तु विग-
हिंता: ( मरीचि० ) इत्यादौ ( वाच० ) । ११ प्रमाणदर्शनम् ( पुरावा
इति प्र० ) ।
 
क्रियायोगः - तपः स्वाध्यायेश्वरप्रणिधानानि (पात० सू० २११ ) ( सर्व ०
सं० पृ० ३६७ पातञ्ज ० ) ।
 
क्रियाविशेषणम् – धात्वर्थसाध्यात्मक क्रियायां शाब्दबोघे विशेषणत्वेन
मासमानः पदार्थः । यथा स्तोकं पचति मृदु पचतीत्यादौ स्तोकमृद्वादि
विक्लित्यादिरूपधात्वर्थविशेषणम् । अत्र विशेष्यतेनेनेति विशेषणम् इति
व्युत्पत्त्या विशेषणपदं मेदामेदान्यतरसंबन्धेनान्वयिविशेषणपरम् । तथा
च आख्यातं सकारक
विशेषणम् इति महाभाष्येण चैत्राभ्यां सुप्यते
देवदत्त जानीहि इत्यादौ कारकादीनां चैत्रदेवदत्तादीनां मेदसंबन्धेन
क्रियाविशेषणत्वम् । स्तोकं पचतीत्यादौ तु विकित्तिरूपे धात्वर्यफले द्रुतं
गच्छति इत्यादा धात्वर्थव्यापारे अमेदेन स्तोकद्रुतादीनां विशेषणत्वम् इति
ज्ञेयम् । अत्रेदं बोध्यम् । मेदसंबन्धेन क्रियायामन्ययिविशेषणे पौन:पुन्येन
गच्छति अतिशयेन पचति समेनैति विषमेणैति इत्यादिषु प्रकृत्यादित्वेन
तृतीयेति केचिदाहुः । अन्ये तु नाम्ना शिवः इत्यादिवदमेदे तृतीयेत्याहुः ।
अत्रायं विवेकः । क्रियायामभेदसंबन्धेनान्वयविषक्षायाम् क्रियाविशेषणानां
कर्मत्वम् इत्यनुशासनेन द्वितीया । भेदप्रकारेणाम्बयविवक्षायां तु तृतीया
 
३२ म्या• को●