This page has not been fully proofread.

न्यायकोचः ।
 
२४१
 
पृ० १९ ) । अथवा अगृहीतहेतुसहचारं यत् व्यतिरेकिसाध्यम्
तत्कत्वम् ( दि० गु० पृ० २१९ ) । यद्वा यन्त्र निरुपाधिव्यतिरेक-
सहम्बारेणान्वयष्याप्तिग्रहस्तस्त्वम् (चि० २ पृ० ४८-४९ ) । [ग]
व्यतिरेकमात्रव्याप्तिकम् ( त० सं० ) ( न्या० म० २) । [ष ] यत्र
व्यतिरेक व्याप्तिरेवास्ति तत् ( त० कौ० २ पृ० ११ ) । यथा पृथिवी
इतरेभ्यो मिद्यते गन्धवत्वादित्यत्र गन्धवत्त्वं केवळव्यतिरेकि (त० सं० )
(न्या० म० २ ) । अत्र जलादीनां त्रयोदशान्योन्याभावास्त्रयोदशसु
प्रसिद्धाः पृथिव्यां साध्यन्ते इति तात्पर्यम् । अत्रानुगमश्च योभावो
यस्याभावस्य व्यापकत्वेन गृहीतः तदभावाभावेन तस्य व्याप्यस्याभावः
पक्षे साभ्यत इति ( चि० २ पृ०६३ ) । पृथिवीतरेभ्यो भिद्यते
पृथिवीस्वात् इत्यादौ यन्नेतरेभ्यो भिद्यते तन्न पृथिवी यथा जलम् । न च
नेयं पृथिवी तस्मादितरेभ्यो भिद्यत इति व्यतिरेकिणमुदाहरन्ति । न च
पक्षातिरिक्ते जलादौ साध्यसाधनयोः सहचारोस्ति निश्चीयते वा ( न्या०
म० २ पृ० १९ ) । यथा वा जीवच्छरीरं सात्मकं चेष्टावत्त्वात्
प्राणादिमस्वाद्वेत्यादौ हेतुः केवलव्यतिरेकी ( चि० २ पृ० ५६-६३ )
( त० कौ० २ पृ० ११) । अत्र सात्मकत्वं च चेष्टाया असमवाय-
कारणसंयोगाश्रयत्वे सति शरीरत्वम् । तच्च जीवच्छरीरे साध्यम् । चेष्टा-
वृत्वादिति हेतुः । चेष्टाविरहश्च घटादौ प्रत्यक्षसिद्धः । चेष्टाविरहाचद-
समवायिकारणसंयोग विरहोपि सुप्रहः इत्यादि ( चि० २५० ५८ ) ।
अत्र यत् सात्मकं न भवति तत् प्राणादिमन्न भवति यथा घटः इति
व्यतिरेकव्याप्तिरेवास्ति । न तु यत् प्राणादिमत् तत् सात्मकम् इत्य-
न्वयव्याप्तिरस्ति । जीवच्छरीरमात्रस्य पक्षीकरणेन दृष्टान्ताभावात् ।
पक्षातिरिक्त हेतुसाध्ययोरेवासत्त्वादिति ( त० कौ० २ १० १२ )
( प्र० प्र० पृ० ६) ।
 
केवलसमासः - (समासः ) अव्ययीभावादिषट्रान्यत्वे सति यः समासः
सः । यथा पूर्व स्तः इति विग्रहे भूतपूर्वः इत्यादिः ( म०प्र० ४
पृ० ४४)।
३१ न्या०