2023-02-20 00:54:47 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
२३३
-
तास्तु काले प्रदृश्यन्ते नैवाकाले कथंचन ॥ इति च द्रष्टव्यम् (वाच ० ) ।
काळोतीन्द्रिय इति नैयायिकसिद्धान्तः । तथा च दिग्विपरीतपरत्वापरत्वा-
नुमेयः काल इति ( त० मा० पृ० ३१ ) । प्राभाकराच कालः षडि-
न्द्रियवेद्य इति अमन्यन्त ( म० प्र० पृ० ६५ ) । मायावादिनस्तु
काल: साक्षिप्रत्ययभास्य इति अङ्गीचक्रुः । २ विवेकसाक्षात्कारान्तरायो
मेघाख्यस्तुष्टिविशेषः काल इति सांख्या आहुः (वाच० ) ।
कालातीतः – १ ( बाधितहेत्वामासः ) [ क ] कालाव्ययापदिष्ट: काला-
तीतः ( गौ० १ ।२।९) । [ख] कालातीतो बळवता प्रमाणेन
प्रबाधितः ( ता० र० श्लो० ८६ ) । २ काळातिकमः । यथा काला-
तीते वृथा संभ्या वन्ध्यास्त्रीमैथुनं यथा इत्यादौ । अत्रार्थे कालातीतशब्दस्य
कालस्यातीतमत्ययः इति व्युत्पत्तिर्दृष्टव्या ( वाच० ) ।
कालात्ययापदिष्टः– ( हेत्वाभासः ) [ क ] कालस्य साधनकालस्या-
त्यये अभावेपदिष्टः प्रयुक्तो हेतुः । एतेन साध्याभावप्रमा लक्षणार्थ इति
सूचितम् । साभ्याभावनिर्णये साधनासंभवात् । अयमेव बाधितसाध्यक
इति गीयते । यथा वहिरनुष्णः कृतकत्वादित्यादौ ( गौ० वृ० १ । २१९ ) ।
कालाव्ययापदिष्टः काळातीतः ( गौ० १/२/९ ) । कालात्ययेन प्रयुक्तो
यस्यार्थस्यैकदेशोपदिश्यमानस्य स कालात्ययापदिष्ट: कालातीत इत्युच्यते ।
निदर्शनम् मित्यः शब्दः संयोगव्यन्नमत्वादूपवत् ( वात्स्या० १ १२ १९ ) ।
[ ख ] यस्य बलवत्प्रत्यक्षादिप्रमाणेन पक्षे साध्याभावः परिच्छिन्नः
सः । स एव बाधितविषय इत्युच्यते । यथा अग्निरनुष्ण: पदार्थत्वात्
कृतकत्याद्वा जलवदिति । यथा वा घटः क्षणिकः सत्वादित्यादौ सत्वं
हेतुः कालात्ययापदिष्ट: । अग्निरनुष्ण इत्यत्र कृतकत्वं हेतुः । तस्य च
यत् साष्यम् अनुष्णत्वम् तस्याभावः प्रत्यक्षेणैव परिच्छिन्नः (परिज्ञातः) ।
त्वगिन्द्रियेणाग्नेरुण्णत्वपरिच्छेदात् ( त० मा० ५० ५० ) । घटः
क्षणिक इत्यत्र हेतोः सवस्य यत् साम्यम् क्षणिकत्वम् तस्याभाषः अक्ष-
णिकत्वम् प्रत्यमिज्ञया पूर्वावस्थानुभवजनितसंस्कारसहक्कतेन्द्रियप्रभषया
पूर्वापरकालाकलनया घटस्य स्थायित्वं परिच्छिद्यत इति तस्य हेतो-
x
३० न्या० को०
२३३
-
तास्तु काले प्रदृश्यन्ते नैवाकाले कथंचन ॥ इति च द्रष्टव्यम् (वाच ० ) ।
काळोतीन्द्रिय इति नैयायिकसिद्धान्तः । तथा च दिग्विपरीतपरत्वापरत्वा-
नुमेयः काल इति ( त० मा० पृ० ३१ ) । प्राभाकराच कालः षडि-
न्द्रियवेद्य इति अमन्यन्त ( म० प्र० पृ० ६५ ) । मायावादिनस्तु
काल: साक्षिप्रत्ययभास्य इति अङ्गीचक्रुः । २ विवेकसाक्षात्कारान्तरायो
मेघाख्यस्तुष्टिविशेषः काल इति सांख्या आहुः (वाच० ) ।
कालातीतः – १ ( बाधितहेत्वामासः ) [ क ] कालाव्ययापदिष्ट: काला-
तीतः ( गौ० १ ।२।९) । [ख] कालातीतो बळवता प्रमाणेन
प्रबाधितः ( ता० र० श्लो० ८६ ) । २ काळातिकमः । यथा काला-
तीते वृथा संभ्या वन्ध्यास्त्रीमैथुनं यथा इत्यादौ । अत्रार्थे कालातीतशब्दस्य
कालस्यातीतमत्ययः इति व्युत्पत्तिर्दृष्टव्या ( वाच० ) ।
कालात्ययापदिष्टः– ( हेत्वाभासः ) [ क ] कालस्य साधनकालस्या-
त्यये अभावेपदिष्टः प्रयुक्तो हेतुः । एतेन साध्याभावप्रमा लक्षणार्थ इति
सूचितम् । साभ्याभावनिर्णये साधनासंभवात् । अयमेव बाधितसाध्यक
इति गीयते । यथा वहिरनुष्णः कृतकत्वादित्यादौ ( गौ० वृ० १ । २१९ ) ।
कालाव्ययापदिष्टः काळातीतः ( गौ० १/२/९ ) । कालात्ययेन प्रयुक्तो
यस्यार्थस्यैकदेशोपदिश्यमानस्य स कालात्ययापदिष्ट: कालातीत इत्युच्यते ।
निदर्शनम् मित्यः शब्दः संयोगव्यन्नमत्वादूपवत् ( वात्स्या० १ १२ १९ ) ।
[ ख ] यस्य बलवत्प्रत्यक्षादिप्रमाणेन पक्षे साध्याभावः परिच्छिन्नः
सः । स एव बाधितविषय इत्युच्यते । यथा अग्निरनुष्ण: पदार्थत्वात्
कृतकत्याद्वा जलवदिति । यथा वा घटः क्षणिकः सत्वादित्यादौ सत्वं
हेतुः कालात्ययापदिष्ट: । अग्निरनुष्ण इत्यत्र कृतकत्वं हेतुः । तस्य च
यत् साष्यम् अनुष्णत्वम् तस्याभावः प्रत्यक्षेणैव परिच्छिन्नः (परिज्ञातः) ।
त्वगिन्द्रियेणाग्नेरुण्णत्वपरिच्छेदात् ( त० मा० ५० ५० ) । घटः
क्षणिक इत्यत्र हेतोः सवस्य यत् साम्यम् क्षणिकत्वम् तस्याभाषः अक्ष-
णिकत्वम् प्रत्यमिज्ञया पूर्वावस्थानुभवजनितसंस्कारसहक्कतेन्द्रियप्रभषया
पूर्वापरकालाकलनया घटस्य स्थायित्वं परिच्छिद्यत इति तस्य हेतो-
x
३० न्या० को०