This page has not been fully proofread.

न्यायकोचः ।
 
२१९
 
-
 
कादाचित्कत्वम् –[ क ] सत्वे सति किंचित्कालवृत्त्यभावप्रतियोगित्वम् ।
( आत्मत● शिरो० ) । यथा अनादिश्चेत्कार्यकारणप्रवाहः कादाचित्क-
त्वान्यथानुपपत्त्या कल्प्यः ( कु० टी० हरि० ) इत्यादौ । [ ख ]
प्रागभावप्रतियोगित्व ध्वंसप्रतियोगित्व एतदन्यतरवत्त्वम् ( बौ० शि० )
( वाच० ) । यथा घटपटादेरनित्यजातस्य कादाचित्कत्वम् । अत्र
अन्यतरनिवेशेन च ध्वंसे प्रागभावप्रतियोगित्वस्य प्रागभावे च ध्वंस-
प्रतियोगित्वस्य सत्त्वान्नाव्याप्तिः । नित्ये तु तदुभयासत्त्वान्न प्रसङ्गः
( बौद्ध० शि० ) ।
 
-
 
-
 
कामः – त्रयोदशी । यथा नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः ।
कामविद्धो भवेद्विष्णुर्न ब्राह्मास्ते तु वासराः ॥ (पुरु० चि० पृ० १००)
इत्यादौ कामशब्दस्यार्थः ।
 
-
 
कामरूपित्वम् – कर्मादिनिरपेक्षस्य स्वेच्छयैवानन्तसलक्षण विलक्षणसरूप-
करणाधिष्ठातृत्वम् ( सर्व० सं० पृ० १६७ नकुली० ) ।
 

 
-
 
काम्यत्वम् – [क ] अभिलाषविषयत्वम् ( मु० गु० पृ० २२० )।
यथा सुखं तु जगतामेकं काम्यं धर्मेण जन्यते ( भा०प० गु०
लो० १४६) इत्यादौ सुखस्य काम्यत्वम् । [ ख ] फलेच्छाधीनेच्छा-
विषयत्वम् । [ग] फलकामनाधीनकर्तव्यताकत्वं वा । यथा भोजना-
देर्ज्योतिष्टोमादेश्च काम्यत्वम् (त० प्र० ४ पृ० १०३) । [घ ] भारब्ध-
कर्मोत्पत्तिकामनाधीनकामनाविषयत्वम् इति केचित् ( मू० म० १) ।
कायिकः – (नमस्कारः) करशिरः संयोगाद्यनुकूलचेष्टाविशेष: (मू० म० १
मङ्ग० पृ० १०५ ) । यथा देवदत्तः कराभ्यां यज्ञदत्तं नमस्करोतीत्यादौ
कायिको नमस्कारः ।
 
कारकम् – [ क ] यद्धातूपस्थाप्ययादृशार्थे अन्वयप्रकारीभूय भासते यः
सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकम् । यथा वृक्षात्पतति
घ्याघ्राद्विभेतीत्यादौ ब्राह्मणाय ददाति पुत्राय क्रुष्यतीत्यादौ दात्रेण
छिनत्ति घटत्वेन जानातीत्यादौ स्थास्यां पचति शुक्तौ भासत इत्यादौ