This page has not been fully proofread.

***
 
शास्त्रबोधितम् । यथा क्रूरममिक्रुभ्यतीत्यत्र क्रुधदुहेसूयार्थानां पं प्रति
कोपः (पॉ० सू० ११४/३७) इत्यनेन प्रसक्तायाः संप्रदानसंज्ञायाः
क्रुषहोरुपसृष्टयोः कर्म (पा० सू० ११४ । ३८) इत्यनेन बाधनात्
कर्मसँज्ञाविधानाथ क्रूरस्य कर्मत्वम् । एवम् बैकुण्ठमधिशेत इत्यादावपि
बोध्यम् (वै० सा० ८० सुब० पृ० १७० ) । अथवा कारकान्त-
रसंज्ञापूर्वकम् । यथा जलधिमधिशेत इत्यादौ जलधेराधारत्वेनाधिक-
रणसंज्ञायाः प्राप्तत्वेपि अधिशीखासां कर्म (पा० सू० १ । ४।४६ )
इत्यादिना कर्मसंज्ञया कर्मत्वम् ( वाच० ) । अत्र निर्वर्त्यविकार्यप्राप्पाणां
कर्मत्वं च कर्तुगतप्रकृतधात्वर्थव्यापार प्रयोज्यव्यापारब्यधिकरणफळाश्रय-
त्वेन कर्तुरुदेश्यत्वम् । यथा तडुलं पचतीत्यादौ विकिश्याश्रयत्वात्तण्डुलस्य
कर्मत्वम् । चैत्रं ग्रामं गमयतीत्यादौ ग्रामस्य कर्मस्वाय प्रयोज्यत्वनिवेश: ।
अत्र प्रयोज्यान्तेन फलविशेषणीभूतेन अनेर्माणवकं वारयति इत्यादाव-
क्यादेः कर्मत्वं निगारितम् इति ज्ञेयम् ( उ० म० सु० १०८५-८६ ) ।
(मु० गु०
 
कर्मजन्यगुणलम्-कर्मजन्यवृत्तिगुणत्वसाक्षायाप्यजातिमत्वम्
 
पृ० १९४ ) । यथा संयोगः बिभाग: वेगध एतत्रयस्य कर्मजन्य-
गुणत्वम् ( मा०प० गु० को० ८७ ) ।
 
कर्मलम् - १ पदार्थविभाजको जातिविशेष: (बै० वि० ११ ११७ ) । यथा
ठीपणत्वादिकाः कर्मस्वसाक्षाखाप्याः पत्र जातयः (वै० उ०
१२।१।७) इत्यादौ कर्मत्वं जातिः । कर्मत्वं नाम नित्यासमवेतत्वसहित-
सत्तासाक्षाप्यजातिः ( सर्व० सं० पृ० २१६ औ० ) । २ (कारकम् )
[क] परसमवेतक्रियाजन्यफलशालिस्वम् । यया चैत्रस्तण्डुलं पचतीत्यादौ
पाकजन्यविकित्तिमत्त्वातण्डुलस्य कर्मत्वम् । बटं जानातीत्यादी तु
घटादेर्ज्ञानविषयत्वं कर्मत्वं गौणम् ( म०प्र० पृ० ६ ) । [ख]
परसमवेतक्रियाजन्यधात्वर्यफळाचयत्वम् । यथा प्रामं गच्छतीत्यादौ
ग्रामस्य संयोगरूपफलाश्रयत्वं कर्मत्वम् । अत्र परसमवेतेति विशेष-
णाचेचैत्रं गच्छतीति न प्रयोगः ( ल० म० ज० पू० ९० ) ।
किं मामं गच्छति चैत्र इत्यादौ चैत्रादावति व्याशिवारणाय पर-
H
 
.