This page has not been fully proofread.

न्यायकोशः ।
 
तीत्यादावचेतन कर्तृप्रयोगे तु घटपटादिर्गौण एव कर्ता । षटो भवनाश्रयः
पटो नाशप्रतियोगी इति बोधात् ( म०प्र० पृ० ६ ) । कर्तुः कारकान्तर-
प्रवर्तनं व्यापारः इति शाब्दिकाः ( मञ्जू० ) । केचिच्छाब्दिकास्तु
साधनान्तरनियोग व्यापारवान् कर्तेव्याहुः ( ल० म० सुब० पृ० ८४ ) ।
अन्ये तु शाब्दिकाः धात्वर्थव्यापाराश्रयः कर्ता । अत एव यदा यदीयो
व्यापारो धातुनाभिधीयते तदा स कर्तेति स्थाली पचति अग्निः पचति
एघांसि पचन्ति तण्डुलः पच्यते स्वयमेव इत्यादि संगच्छते इत्याहुः
( वै० सा० सुब० पृ० १७३ - १७४ ) । न्याये व्याकरणे च शास्त्रे
कर्ता त्रिविधः । शुद्ध: प्रयोजकहेतुः कर्मकर्ता चेति । तत्राद्यस्यो-
दाहरणम् मया हरि: सेव्यते । द्वितीयस्योदाहरणं च कार्यते हरिणा ।
तृतीयस्योदाहरणं तु गमयति कृष्ण गोकुलं गोप इति बोध्यम् ( वै०
सा० सुबर्थ० पृ० १७८ ) । शुद्धत्वं च हेतुस्त्रकर्मकर्तृत्वएतदन-
धिकरणत्वम् । प्रेरणार्थकणिजप्रकृतिधातूपात्तव्यापाराश्रयत्वमिति यावत् ।
प्रयोजकहेतुत्वं च णिजर्थप्रेरणाश्रयस्त्रम् । कर्मकर्तृत्वं च धातूपात-
व्यापाराश्रयत्वे सति णिजर्थव्यापारेणाप्यमानत्वेन विवक्षितत्वम् । मया
हरि: सेव्यते इत्यत्र मदभिन्नाश्रयको हरिकर्मकसेबनानुकुलो व्यापारः
इति बोध: । कार्यते हरिणेत्यत्र हर्यभिन्नाश्रयक उत्पादनानुकूलो व्यापारः
इति बोध: ( वै० सा० सुब० पृ० १७९ ) । गमयति कृष्णमित्यत्र
कृष्णः कर्मकर्ता । तथा च गोपाभिन्नकर्तृको गोकुलकर्मकगमनानुकूल-
कृष्णाश्रयकव्यापारानुकूलो व्यापारः इति बोधः । किंच यदा सौकर्याति
शयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां
लभन्ते ( सिद्धान्तकौ० तिङ० कर्मकर्तृप्र० ) इत्युक्तरीया कर्मणः
कर्तृत्वविवक्षायां कर्मकर्ता भवति । तदुक्तम् क्रियमाणं तु यत्कर्म स्वय-
मेव प्रसिध्यति । सुकरैः स्वैर्गुणैः कर्तुः कर्मकर्तेति तद्विदुः ॥ इति
( व्या० का० ) ( बाच० ) । इदं च निर्वर्त्यविकार्ययोरेब न तु प्राप्ये
इति ज्ञेयम् । केचित्तु क्रियामुख्यो भवेत्कर्ता हेतुकर्ता प्रयोजकः ।
अनुमन्ता महीता च कर्ता पञ्चविध स्मृतः ॥ इत्याहुः । षड़िधो