This page has not been fully proofread.

न्यायकोषः ।
 
कनिष्ठत्वम्-अल्पतरस्सन्दान्तरितजन्मत्वम् (दि० गु० ) इति वैशेषिकाः ।
कालकतं संनिकृष्टत्वमित्यर्थः । कालकृतमपरत्वम् ( सि० च० ) इति
नैयायिकाः । यथा दशरथपुत्रस्य लक्ष्मणस्य राममपेक्ष्य कनिष्ठत्वम् ।
कनिष्ठा – परिणीतत्वे सति मर्तृम्यूननेहा कनिष्ठेति रसिका आहुः (रसम० )
( वाच० ) ।
 
-
 
कपालवेधः - अर्धरात्रेपि केषांचिद्दशम्या वेध इष्यते । अरुणोदयवेलायां
नावकाशो विचारणे ॥ कपालवेध इत्याडुराचार्या ये हरिप्रियाः
( पु० चि० पृ० १४९ ) ।
 
कपिला -नमस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः । युक्ता षष्ठी पुराणज्ञैः
कपिला परिकीर्तिता ॥ (पु० चि० पृ० १०२ ) ।
 
करणम् ( कारकम् ) [ क ] स्वनिष्टव्यापाराव्यवधानेन फलनिष्पादकम् ।
इदमेव साधकतमम् ( ल० मझु० पृ० ३२) । साधकतमं करणम्
(पाणि० १।४।४२ ) । अस्यार्थः । क्रियासिद्धौ प्रकृष्टोपकारकं करण-
संज्ञं स्यात् । यड्यापाराव्यवधानेन क्रियानिष्पत्तिस्तरप्रकृष्टं बोध्यम् ।
यथा रामेण बाणेन हतो वाली । अन हि बाणनिष्ठव्यापाराव्यवधानेन
प्राणवियोगरूपक्रियानिष्पत्तेस्तस्य करणसंज्ञा । तदुक्तं हरिणा क्रियायाः
परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा
स्मृतम् ॥ इति । क्रियाया इत्यस्य फलात्मिकाया इत्यर्थः । विवक्ष्यत इत्यनेन
स्थाल्यादीनामपि वैवक्षिक करणत्वं सूचयति । तदप्युक्तम् वस्तुतस्तद-
निर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा
दृश्यते यतः ॥ इति । [ख] सविकरणस्य यद्धातोरुपस्थाप्ययादृशायें
तृतीयया यादृशः स्वार्थोनुभाव्यते स तद्धातूपस्थाप्यतादृशक्रियायाः
करणसंज्ञकं कारकमुच्यते । यथा दात्रेण छिनत्ति घटत्वेन जानातीत्यादौ
( श० प्र० पृ० ८८ ) । [ग] यस्मिन्सति किया भवत्येष तत्
(चि० ४ ) । हेतुकरणयोरयं विशेषः सव्यापारं निर्व्यापारं वा द्रव्यो-
त्पादकं यत्स हेतुरेव । तादृशमेव गुणोत्पादकं यत्सोपि हेतुरेव ।