This page has not been fully proofread.

न्यायकोशः ।
 
सामान्यव्याप्तेः यत् आर्द्रेन्धनव्यभिचारि तत् धूमव्यभिचारि यथा घटः
इति विशेषव्याप्तेरेवोपाघिव्यभिचारेण शुद्धसाध्यव्यभिचारानुमानम् ।
यद्वा स्वष्यतिरेकेण साधनवति साभ्यव्यतिरेको नायकत्वमुपाघेर्दूषकता-
बीजम् । धूमसाभ्यकवहिहेतुकार्द्रेन्धनाद्युपाधिना वह्निमति कचित्
स्वव्यतिरेकेण घूमव्यतिरेकानुमानात् । यत् आर्द्रेन्धनाभाववत् तत् घूमा-
भाववत् यथा जलम् इति व्याप्तेः । व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यक-
त्वात् ( म० प्र० २ पृ० ३० - ३१ ) ( स० प्र० २ ) । [ ग ]
स्वानधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाभ्यव्यापकत्वे सति साध-
नाव्यापकः । अत्र स्वं उपाधित्वेनाभिमतं प्रायम् । उपाध्यनधिकरणं
यत् साधनाधिकरणम् तद्वृत्तिर्धर्मः कचित् साधनं मित्रातनयत्वादि ।
कचित् पक्षधर्मो बहिर्दव्यत्वादिः । कचिदुदासीनोपि यथा घटरूपं प्रत्यक्षं
मेयत्वात् इत्यादौ बहिर्द्रव्यत्वमेव । तदवच्छिन्न प्रत्यक्षत्वव्यापकत्वं
चोद्भूतरूपोपाधाविति नाव्याप्तिः । इत्थं चोपाघेश्चतुर्विधत्वमिति मन्त-
व्यम् । शुद्धसाध्यब्यापकार्मेन्धनादौ तु केवलं लक्षणसमन्वयाय स्थान-
धिकरणसाधनाधिकरणतप्तायः पिण्डवृत्तिधर्मो द्रव्यत्वादिर्माः । तद
वच्छिन्नघूमव्यापकत्वस्य तत्र सस्वात् इति बोध्यम् ( म० प्र० २
पृ० २९ - ३० ) ( त० प्र० २ ) । ननु द्रव्यं जातेरित्यादौ विशिष्ट-
सत्त्वात्मकोपाधावव्याप्तिः । विशिष्टसत्तायाः शुद्धसत्तानतिरेकेण तदन-
धिकरणजात्यधिकरणाप्रसिद्धेः । अतो लक्षणान्तर मन्यत्रोक्तम् ।
तथाहि । [घ ] स्वावच्छिन्नानविकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्न-
साध्यव्यापकतावच्छेदकवत्वे सति साधनाव्यापकः ( न्या० म० २
पृ० २२ ) ( दीवि० २ पृ० १०५ ) । अन्वयश्चास्य स्वायच्छिन्नान-
धिकरणं यत् साधनाधिकरणम् तद्वृत्तियों धर्मः तदवच्छिन्नं यत्साभ्यम्
तद्व्यापकतेत्यादि । अत्र स्वं उपाधिताबच्छेदकत्वेनाभिमतं आर्द्रेन्धन-
त्वादि ग्राह्यम् । यथा ( १ ) धूमवान्बहेरित्यादाबार्डेन्धनम् घूमसामग्र्या-
दिकम् उपाधिः । मवति हि आर्द्रेन्धनत्वावच्छिमानधिकरणं यद्वद्दिमत्
अयोगोलकम् तनिष्ठो पत्किंचिदर्मः म्यत्वम् तदवच्छ धूमः तद-