This page has not been fully proofread.

म्यायकोशः ।
 
पृ० २३१ ) । ३ खेटसाधनताप्रकारकं ज्ञानम् (१० ० ) ।
सुखसाधनत्वज्ञानं वोपादानम् । यथा स्रक्चन्दनवनितादिकं मत्सुख-
साधनम् इति ज्ञानम् ( सि० च० १ पृ० २) । ४ आध्यात्मिकतु-
ष्टिविशेष इति सांख्या: ( वाच० ) । ५ विज्ञानवादिनो बौद्धास्तु
असहकृतं कारणमुपादानम् । यथा उत्तरोत्तरविज्ञानव्यक्तौ पूर्वपूर्वविज्ञान-
व्यक्तिरुपादानम् इति बदन्ति ( राम० आत्म० १० १००) ।
६ अनुसंघीयमानशब्दसहकृतानुपपत्तिज्ञानम् (ग० नियोज्यान्वयग्रन्थे ) ।
प्राभाकरास्तु अनुपपत्तिज्ञानम् । यथा औपादानिको बोधः इत्यादौ उपादान-
शब्दस्यार्थः इत्याहुः ( त० प्र० ख० ४ पृ० ११२ ) । अत्रायमर्थः ।
अपूर्वे कृतिसाध्यत्वं यागे कृतिसाभ्यत्वं विनानुपपत्रम् इत्यनुपपत्तिज्ञान-
सहकारेण स्वर्गसाधनं स्वर्गकामनियोज्यको यागः स्वर्गकामकृतिसाभ्यः
इत्यौपादानिको यागविशेष्यकः पञ्चमो बोधः स एव च प्रवर्तकः
( त० प्र० ख० पृ० ११२ ) । ७ गन्धपुष्पादिपूजासाधनसंपादनात्मक
उपासनविशेष: ( सर्व० सं० पृ० ११७ रामानु० ) । ८ अननुष्ठित-
स्यानुष्ठानमुपादानम् ( जै० न्या० मा० २/३ अघि० १३ ) ।
उपादेयत्वम् – अनुष्टीयमानताकारः (जै० न्या० मा० १।४ अधि० ६ ) ।
उपादेयम् – १ समवेतबदस्यार्थोनुसंधेयः । यथा यद्दव्यं यद्रष्यध्वंसजन्यम्
तत् तदुपादानोपादेयम् (मु० १ पृ० ६५) इत्यादौ । २ ग्रहण-
कर्म (प्राह्यं वस्तु ) । यथा हेयोपादेयरहित आत्मा इत्यादाविति
काव्यज्ञा वेदान्तिनबाहुः ।
 
उपाधिः - १ निमित्तम् । तदर्थव [क] प्रयोजकम् ( त० मा० )।
[ख] कारणम् । यथा बायोः प्राणापानादिसंज्ञायां हृदादिखानं मुख-
निर्गमादिक्रिया चोपाधिः (मु० १ पृ० ८५ ) । २ धर्ममात्रम् । स च
धर्मः कचिज्जात्यादिः । कचित्तद्भिनोपि भवति । यथा पदार्थविभाजको-
पाधिमत्वमित्यादौ । पदार्थविभाजको पाधयस्तावत् द्रव्यत्वगुणत्वकर्मत्व-
सामान्यत्व विशेषत्वसमवायत्व अभावत्वरूपाः सन्ति । तत्र द्रब्यत्वादयो