This page has not been fully proofread.

न्यायकोचः ।
 
प्रतिकूलतर्कः । न वा धूमाइद्दिमानेवेव्यवधारणम् । द्रव्यत्वादेरपि घूमेन
साधनात् । न वा पर्वत एव बहिमानित्यादिकमवधारयितुं शक्यते ।
महानसादेरपि वहिमत्त्वात् । अन्यथा दृष्टान्तासिद्धिः स्यात् । एवं बह्नि-
शून्यपर्वतस्यापि सत्त्वाद्वाध इत्यादि ( गौ० ० ५।१।२७ ) । [ग]
वायुपदर्शितसाधनाभावेपि साम्यस्योपलब्धिकथनम् । यथा शब्दः अनित्यः
प्रयत्नानुविधायित्वाद्धटवदित्यत्र प्रयत्नं विनापि वायुनोदनवशावृक्षशाखा-
मङ्गजन्यस्य शब्दस्योपलब्धेर्न प्रयत्नानुविधायित्वं शब्देस्तीति ( नील ०
पृ० ४४ ) । [ष ] अवधारणतात्पर्य बादिवाक्ये विकल्पयत् ।
तद्वाधात्प्रत्यवस्थानमुपलब्धिसमो मतः ॥ इति ( ता० र० प० २
लो० १२३ ) ।
 
-
 
उपवासः - उपावृत्तत्त्व पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स
विज्ञेयः सर्वभोगविवर्जितः ॥ (पु० चि० पृ० १९८ ) ।
 
उपवासविधिः~~~उपवासे सप्तमी तु बेधाद्धन्त्युत्तरं दिनम् । पक्षयोरुभवो-
रेष उपवासविधिः स्मृतः ॥ (पु० चि० पृ० १०७ ) ।
 
उपवेषः -येयं पलाशशाखा छित्वा वृक्षादाता तां पुनरिछत्वा मूलभागः
प्रादेशपरिमित उपवेष: ( जै० न्या० अ० ४ पा० २ अधि० ३) ।
उपष्टम्म: - १ आलम्बनम् ( वाच० ) । २ संयोगविशेषो वा । यथा
जलीयतैजसवायवीयशरीराणां पार्थिवभागोपष्टम्भादुपभोगक्षमत्वम् (मु०
१ पृ० ८४ ) इत्यादौ । यथा वा सुवर्णस्य उष्णस्पर्शभास्वररूपयोरुप-
ष्टम्भकपार्थिवरूपस्पर्शाम्यां प्रतिबन्धादनुपलब्धिरित्यादावुपष्टम्भः ( त०
दी० १५० ९ ) । ३ पतनप्रतिरोध इति काव्यशा बदन्ति ( बाच० ) ।
उपसंख्यानम् —–— तत्रानुक्तार्थस्य प्रन्यान्तरेण कथनम् । यथा व्याकरण-
शास्त्रे अक्षादूहिन्यामुपसंख्यानम् प्रकृत्यादिभ्य उपसंख्यानम् ( वार्सि० )
इत्यादौ ।
 
-
 
उपसंहारः - १ सहचार: ( दीषि० २ ) । यथा अनुपसंहारी हेतुरित्यत्र
साम्यहेलोरूपसंहारत्याभावः । २ उपन्यासः (मौ० १० ११ १२ १३८ ) ।