This page has not been fully proofread.

द्वितीयावृत्तौ विद्यावृद्धिप्रशंसा ।
 
इह किलानादिसिद्धाव्याहतपरिवर्तनशालिनि कालचके कियन्तं समयं
नानाविधसहृदयनृपतिप्रदत्तहस्ताबलम्बतयोत्तरोत्तरमधिकाधिकप्रोल्लसनेन प
रिपूर्ण वृद्धिसुखमनुभूय पुनस्तादृशसहृदयव सुधाधिपतिविळ्यवशेन कचिदप्या-
लम्बनमपश्यन्ती कतिचिहिनानि निरुत्साहतया केवलं प्रियमाणप्राणा
विद्याविलासिनी यावत्पतत्प्रकर्षदशामनुभवन्ती लज्जावनतमुखी कालं
यापयति ताषन्निरुपधिकरुणाशालिचकबर्त्याल भूपालप्रदत्तकराबलम्बना किं-
चिदुन्नमथ्य वदनमितस्ततो दृशं संचारयन्ती तन्निवेशिता अनेकविधा
अधिजिगांसुसुमत्यन्तेवासिनिवहालंकृताः पाठशाला ददर्श । तत्र चानेक-
विधश्रुतिस्मृतीतिहासपुराणव्याकरणन्यायतर्कमीमांसासाहित्यशिल्पाद्यनेकविध
शास्त्राध्यय नाध्यापनपरिपाटीपर्यालोचनयाऽवश्यंभाविनमात्मोदयं निर्वर्ण्य ता-
स्वेवानवरतं क्रीडासुखमनुबभूव । ततश्च साऽतिदुरवगाहनानाविधनिबन्धा-
म्बुधिविलोडनं न पदपदार्थपरिज्ञानरूपतरणिसाधनमन्तरा संपद्येतेत्यनुविचिन्त्य
तत्संपादना योहापोहकुशलमतीन्विदुषः प्रैरिरत् । तया प्रेरिताश्च ते यतमानाः
सन्तोऽखिलशब्द-शब्दार्थ परिज्ञानसाधनीभूतव्याकरणन्यायादिशास्त्रेषु सुख-
प्रवेशाय समासव्याससहितान्त्रिविधान्निबन्धानकोशांश्च रचयांचक्रुः इति ।
 
विद्याव्यसनतत्परो
महामहोपाध्यायो-भीमाचार्यः ।