This page has not been fully proofread.

१६२
 
न्यायकोशः ।
 
लिङ्गोपसंहार: ( स० मा० पृ० ४३ ) । [घ ] उदाहृतव्याप्तिविशिष्ट-
त्वेन हेतोः पक्षधर्मताप्रतिपादकं वचनम् ( सि० च० २ पृ० २५ ) ।
[ङ ] परामर्शित्ववचनम् । [च ] व्याप्तिविशिष्टलिङ्गप्रतिपादकं वच-
नम् ( त० दी० २ पृ० २२ ) । यथा तथा चायम् ताप्यहेतुमान्
तद्वान् वा इति वाक्यमुपनयः ( दीधि ० २ अव० पृ० १७०) ।
अत्रेदं बोभ्यम् । तथा चायम् इत्याकारः प्राचामुपनयः । नव्यानां तु
ताप्यहेतुमान् तद्वान् वेत्याकार उपनयः ( दीधि ० पृ० १७०) ।
एवं च पर्वते भूमेन बहिसाधने वहिव्याप्यघूमवानयम् इति वाक्यमुप-
नयः । तथा चायम् तद्वान् इत्यत्र तच्छब्देन वहिव्याप्यघूमस्य तद्व्याप्य-
वान् इत्यत्र तु तच्छन्देन साभ्यस्य परामर्शात् ( ग० २ अव० पृ०
३५ ) ( त० मा० पृ० ४३ ) ( त० सं० ) । केचित्त पर्वतो वह्नि-
मानित्यादौ तथा चायम् इत्याकारः वह्निमयाप्यघूमत्रानयम् इत्याकारो
वा उपनय इति प्रादुः ( दीधि० पृ० १७०) । उपनयो द्विविध:
अन्वय्युपनयः व्यतिरेक्युपनयश्चेति (गौ० वृ० १ । ११३८ ) । २ ज्ञानम् ।
यथा सुरभि चन्दनम् इत्यादिप्रत्यक्षस्य जनको ज्ञानलक्षणः सैनिकर्ष
उपनयः ( मू० म० १ ) । स्वविषये मनसः संनिकर्ष इत्यर्थः ( ग
बाघ० पू० २१ ) । अत्र व्युत्पत्तिः । नीयत उपस्थाप्यते ज्ञानविषय-
तामापाद्यतेनेन इति करणे अच् । अधिकं तु ज्ञानलक्षणः एतमा-
ख्याने सविस्तरं संपादयिष्यते । ३ उपनयनास्यः संस्कारविशेष इति
धर्मज्ञा वदन्ति ।
 

 
उपनिक्षेपः - रूपसंख्याप्रदर्शनेन रक्षणार्थ परस्य हस्ते निहितं द्रव्यम् ।
यथाह नारदः । स्वं द्रव्यं यत्र विलम्भान्निक्षिपत्यविशतिः । निक्षेपो
नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥ ( मिताक्षरा अ० २ लो० २५) ।
उपनिधिः- असंख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीयादुपनिधि
निक्षेपं गणितं विदुः ॥ ( मिताक्षरा अ० २ लो० ६५ ) ।
 
-
 
उपनिषत् -१ ब्रह्मविद्या । २ ब्रह्मविद्याप्रतिपादकं वेदशिरोभागरूपं
वेदान्तशाकम् । यथा ऐतरेयकठबळीईशावास्यकेनप्रश्न इत्यादि ।