This page has not been fully proofread.

१५८
 
न्यायकोशः ।
 
यथा या स्पर्शस्त्वगिन्द्रियप्रायस्त्वचः स्यादुपकारकः ( मा० प०
लो० १०४ ) इत्यादौ स्पार्शनप्रत्यक्ष कारणात्मकस्य स्पर्शस्योपकारः
( मुक्ता० गु० पृ० १९७ ) । [ख ] सहकारिमि: कारणस्य कार्यो-
त्पादनार्थमानुगुण्यम् । यथा मीमांसकमते दर्शादियागस्य प्रधानापूर्व-
साधने प्रयाजादीनामङ्गानां कलिकापूर्वसाधनद्वारा तदानुगुण्यम् । यथा
वा बौद्धमते कुर्वदूपतारूपस्य बीजादेरुच्छ्रनत्वस्य संपादनरूपातिशया-
धानमुपकार इति (वाच० ) ।
 
उपक्रमः—१ आरम्भः । उपायज्ञानपूर्वकारम्भो वा । यथा ॐ ज्योतिरुप
क्रमात्तु तथा ह्यघीयत एके ॐ ( म० सू० १।४।१० ) इत्यादौ ।
२ तात्पर्यनिर्णायको हेतुविशेषः । यथा वेदान्तिनां मते उपक्रमोपसं-
हारावभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्णये ॥
इत्यादौ ( वाच० ) ।
 
उपगतम् – द्रव्यादिस्वीकारयोतकं पत्रम् ( पावती ) इति प्रसिद्धम् ।
उपचयः—१ वृद्धिः । यथा अवयवोपचय इत्यादौ । २ उन्नतिः । यथा
स्वशक्तयुपचये केचित् परस्य व्यसने परे ( माघः स० २ श्लो० ५७ )
इत्यादौ ।
 
उपचारः–१ [ क ] सहचरणादिनिमित्तेनातद्भावे तद्वदमिधानम् ( वा-
स्या० १।२।१४ ) । [ ख ] शक्यार्थत्यागेन लक्षणयान्या थंबोधनम् ।
यथा मञ्चाः क्रोशन्ति अनिर्माणवक इत्यादौ । अत्र तु अन्वयानुपपत्ति-
रेवोपचारबीजम् । यथा आत्मकर्म हस्तसंयोगाञ्च (३० ५/११६ )
इत्यादावात्मशब्दः शरीरावयवपर उपचारात् इति (वै० उ० ५।१।६ ) ।
तात्पर्यानुपपत्तिरेवोपचारे बीजमिति तु युक्तम् । २ ज्ञानम् । यथा तदर्थे
व्यक्तयाकृतिजातिसंनिधावुपचारात्संशयः ( गौ० २१२/६१ ) इत्यादा-
चुपचारो ज्ञानम् ( गौ० वृ० २१२/६१ ) । ३ व्यवहारः । यथा
स्मृतेरुपचारादन्यार्थदर्शनाच ( शब० मा० ) इत्यादौ । ४ चिकित्सेति
मिषजो वदन्ति । ५ पूजा सेवा धर्मानुष्ठानं चेति काव्यज्ञाः । ६ साह-
श्यमिव्यालंकारिका आडु: ( वाच० ) ।