This page has not been fully proofread.

१५४
 
न्यायकोशः ।
 
वर्तते ॥ इति ( पदार्थादर्शे ) (बाच ० ) । [ख] अथ योस्योः सुषिः
स उदानः स वायुः स आकाश: ( छान्दो० उ० ३।१३।५ ) ।
उदारत्वम् सहकारिसंनिधिवशात्कार्यकारित्वम् ( सर्व० सं० पृ० ३६०
पातज० ) ।
 
उदासीनत्वम् - विहित निषिद्ध एतदुभयविपरीतत्वम् । यथा उदासीनं वाक्यम्
इत्यादावुदासीनशब्दस्यार्थः । शिष्टं तु तटस्थशब्दव्याख्यानादौ दृश्यम् ।
उदाहरणम् – ( न्यायावयवः ) [ क ] साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त
उदाहरणम् ( गौ० १ । १ । ३६ ) । दृष्टान्तो दृष्टान्तवचनम् । दृष्टान्त-
कथनयोग्यावयव इत्यर्थः ( गौ० वृ० १ । १ । ३६ ) । हेतावुक्ते कथमस्य
गमकत्वम् इत्याकाङ्क्षायां व्यातिपक्षधर्मतयोः प्रदर्शनप्राप्तौ ब्याप्तेः प्राथ-
म्यात् तत्प्रदर्शनायोदाहरणम् ( चि० २ १० ८० ) । व्याप्तिज्ञानमुदा-
हरणस्य प्रयोजनम् ( त० दी० २ पृ० २२ ) । उदाहरणत्वं व
अनुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकव्याप्यत्वाभिमतवन्निष्ठनिय-
तव्यापकत्वाभिमतसंबन्धबोध जनकशब्दत्वम् ( चि० २ अव० पृ० ८० ) ।
यद्वा अवयवान्तरार्थानन्वितार्थकावयवत्वम् (गौ० १० ११ १२ १३६ ) ।
अथवा इतरार्यान्वितस्वार्थाबोध कन्यायावयवस्वम् (दीधि ० २ पृ० १७७ ) ।
तद्यथा यो यो घूमवान् स सोग्निमानिति शब्दवृत्त्यवयवविभाजकोपा-
विमत्वम् ( न्या० म० २१० २३-२४ ) । [ ख ] व्याप्तिप्रति-
पादकं दृष्टान्तवचनम् ( त० दी० २१० २२) । तदर्थव प्रकृत-
हेतुमति प्रकृतहेतुव्यापकत्वविशिष्ट साध्यबोधकवाक्यम् । उदाहरणघटक-
साध्यपदान्त्रिरूढलक्षणया हेतुव्यापकत्वविशिष्टस्य साभ्यस्य बोधनात्
उदाहरणस्य व्याप्तिप्रतिपत्तिपरत्वमक्षतमिति बोध्यम् ( नीट० २१०
२२ - २३ ) । यथा पर्वते घूमेन वह्निसाधने यो यो घूमवान्स सोनिमान्
यथा महानसः इति वाक्यमुदाहरणम् ( त० मा० २ १० ११ ) ।
[ ग ] उपनयाभिधानप्रयोजकजिश्चासाजनकवाक्यमुदाहरणमित्यन्ये
 
( चि० २ अव० पृ० ८०)। उदाहरणं द्विविधम् । अन्वम्युदाहरणम्
व्यतिरेक्युदाहरण चेति (गौ० बु० ११ १२ १३५) (चि० २ १० ८०) ।