This page has not been fully proofread.

न्यायकोचर ।
 
ज्ञापनं ( ज्ञानानुकूल: शब्द: ) स्तुतिरित्यादौ । स च धर्मः कचिज्जातिः
कनिदया कचिच दानादीनि । यथा त्वं ब्राह्मणः त्वं दयाशीलः त्वं
दाता पुत्री इत्यादौ दयादीनामप्युत्कर्षत्वम् । अत्र दयादिष्प्युत्कर्षव्यवहा
रेण तेषामप्युत्कर्षपदबाच्यत्वमिति बोध्यम् (मू० म० १ पृ० १०३) ।
यथा वा त्वमेव राजा इत्यादौ । अत्र च कश्चिदरिद्रो याचक उदारं
धनिकं ग्राम्यप्रमुं वाभ्येत्य त्वमेव राजेति अन्ययोगव्यवच्छेदेन राज-
भावमारोपयतीति लोकप्रसिद्धिर्दृष्टव्या ।
 
-
 
उत्कर्षसमः – ( जातिः ) [ क ] दृष्टान्तधर्म साम्येन समासजमुत्कर्ष-
समः । यदि क्रियाहेतुगुणयोगाल्लोष्टबत्क्रियावानात्मा लोष्टवदेव स्पर्शवा-
नपि प्राप्नोति । अथ न स्पर्शबान् लोष्टबत्क्रियावानपि न प्राप्नोति ।
विपर्यये वा विशेषो वक्तव्य इति ( बात्स्या० ५१११४ ) । [ ख ]
व्याप्तिमपुरस्कृत्य पक्षदृष्टान्तान्यतरस्मिन्साध्यसाधनान्यतरेणाविद्यमानधर्म-
प्रसजनम् । यथा शब्दः अनित्यः कृतकत्वादिति स्थापनायामनित्यत्वं
कृतकत्वं घटे रूपसहचरितम् अतः शब्दोपि रूपवान्स्यात् । तथा च
विवक्षितविपरीतसाधनाद्विशेषविरुद्धो हेतुः । विरुद्धदेशनाभासोयमिति
बोध्यम् (गौ० दृ० ५/११४ ) । [ग] परोक्तसाधनादेव तदस्यापक-
धर्मस्य पक्ष आपादनम् । यथा शब्द: अनित्यः कृतकत्वाइटवदित्यादौ
कश्चिदेवमाह यदि कृतकत्वेन हेतुना शब्दो घटबदनित्यः स्याताई
तेनैव हेतुना शब्दो घटवत्सावयवः स्यात् इति ( नील० १० १३ ) ।
उत्क्षेपणत्वम् – उत्क्षेपणत्वं नामोर्ध्वदेश संयोगासमवायिकारणसमवेतकर्मत्वा-
परजाति: ( सर्व० सं० पृ० २२० औलु० ) । अथ वा ऊर्ध्व देशसं-
योगजनकक्रियानुकूलक्रियात्वम् (त० व० ) ।
 
उत्क्षेपणम् – ( कर्म ) [ क ] ऊर्ध्वदेशसंयोगहेतुः कर्म ( त० सं० )
( उ० कौ० पू० २० ) ( त० व० पू० २४० ) । यथा हस्तेन
मुसमुत्क्षिपतीन्यादावुत्क्षेपणम् । आत्मनः संयोगप्रयतामा प्रथमतो
हस्तकर्म भवति । सत्र हस्तः समवायिकारणम् । प्रयशवदात्मसंयोगो-
समवायिकारणम् । प्रयवथ निमित्तकारणम् ( त०] १० परि० १६
पृ० २४१) । ततो मुसलोत्क्षेपणे मुसर्क समणाविकारणम् । प्रयत्न-