This page has not been fully proofread.

न्यायकोकः ।
 
चेन्द्रियाणि षट्
 
रसरूपस्पर्शशब्दाः इति ( गौ० ११११४ ) । एवं
( प्र० प्र० पृ० ११ ) ( गौ० वृ० १ । ११२ ) ( त० मा० १० २६ ) ।
केचित्तु इन्द्रियाणि दश ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च । तत्र ज्ञाने-
न्द्रियाणि घ्राणादीनि । कर्मेन्द्रियाणि तु बाकूपाणिपादपायूपस्थानि इत्याहुः
( वाच० ) । ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि । वाक्-
पाणिपादपाय्बन्धुसंज्ञान्याहुर्मनीषिणः ॥ वचनादानगतयो विसर्गानन्द-
संयुताः । कर्मेन्द्रियार्थाः संप्रोक्ताः इति ( शा० ति० ) । अन्धु लिङ्गम्
( राघवभट्टः ) । हस्तौ पादावुपस्थं च जिह्वा पायुस्तथैव च । क-
न्द्रियाणि पञ्चैव इति ( श० ) ( वाच० ) । तत्र ज्ञानेन्द्रियाणां मध्ये
घाणरसनश्रोत्राणि न द्रव्यप्राहकाणि । अपि तु गुणमात्रप्राहकाणि ।
चक्षुस्त्य मनांसि तु द्रव्यग्राहकाणि गुणग्राहकाण्यपि (प्र० प्र० पृ० १२)
( त० कौ० १ पृ० १० ) । अत्र केचित्तु मनो नेन्द्रियम् इत्याहुः ।
वैशेषिकैः साधितं मनस इन्द्रियस्वं नैयायिका अप्यम्युपगच्छन्ति
( प्र० प्र० पृ० २१ ) ( त० मा० पृ० ४२-४३ ) । तच शरीर-
संयोगे सत्येव साक्षात्प्रमितिसाधनम् इति ( ता० र० लो० २८)।
 
इन्द्रियार्थसंनिकर्षः – प्रत्यक्षात्मक ज्ञान हेतुरिन्द्रियस्य विषयेण संबन्धः
 
-
 
( राम० १ पृ० १२८ ) । अत्रेदमवधेयम् । यदा इदं किंचिदिति
निर्विकल्पकं ज्ञानं जायते तदा तस्य ज्ञानस्येन्द्रियं करणम् । इन्द्रियार्थ-
संनिकर्षोअन्तरव्यापारः । निर्विकल्पकज्ञानं फळम् । यदा निर्विकल्पक-
ज्ञानानन्तरं सविकल्पकं ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षः करणम् ।
निर्विकल्पकज्ञानमवान्तरव्यापारः । सविकल्पकज्ञानं फलम् इति ( त० मा०
पृ० ६ ) । विस्तरस्तु अन्यत्र ( बै० उ० ८१४-५ अनुसंधेयः ।
स चेन्द्रियार्थसंनिकर्षो द्विविधः । लौकिक: अलौकिकश्च । तत्र लौकिको
लौकिक प्रत्यक्ष कारणम् ( त० कौ० पृ० ८ ) षडिन्द्रियसहकारी इति ।
( प्र० प्र० पृ० ३ ) ( न्या० म० १ १० ७ ) । वक्ष्यमाणमलौकिक-
संनिकर्षत्रयं तु षडिन्द्रिय सहकारीति संप्रदायविदः । मनस एष सहका-
रीति शूलपाणिमिश्रा: ( त० को० ११० ९) । तत्र लौकिक: षः