This page has not been fully proofread.

मादायैव गतिः इति ( न्या० म० ४ पृ० २४ ) । [घ ] अव्यवधाने-
मान्मयप्रतियोग्यनुयोग्युपस्थिति: (चि० 8 ) ( तर्का० ४ पृ० १३) ।
[ ] यत्पदार्थेन सह यत्पदार्थस्यान्वयोपेक्षितस्तयोरव्यवधानेनोपस्थितिः
(मु० १ पृ० १८५ ) । [च ] वृत्या ( शक्तिलक्षणान्यतरसंबन्वेन )
पद्दजन्यपदार्थोपस्थितिः । सा च स्वरूपसती शाब्दबोधहेतुः न तु ज्ञाता
इति बोब्बम् ( न्या० म० ४ १० २४ ) ( म० प्र० ४ पृ० ५७ ) ।
२ प्रत्यक्षजनकः सैनिकर्षः । यथा आसत्तिराश्रयाणां तु सामान्यज्ञान-
मिष्यते ( मा०प० को० ६५) इत्यादौ ।
 
आसनम् - स्थिरसुखमासनम् । तत्र पद्मासनभद्रासनवीरासनस्वस्तिकासन-
दण्डकासनसोपाचपपर्यङ्कक्रौञ्च निषदनोट्रनिषदनसमसंस्थानमेदाइशविघम्
( सर्व० सं० पृ० ३७६ पातक० ) ।
 
-
 
:
 
आसुरः - ( विवाह मेद ) भासुरो द्रविणादानात् ( याज्ञवल्क्य अ० १
को०६१) ।
 
आसेप-राजाज्ञया अवरोध: ( मिताक्षरा अ० २ ० ५) ।
 
जास्तिकः - १ [ क ] परलोकायस्तित्ववादी । यथा सत्यवतीसुतो व्यासः ।
[ख] नरकमीकास्तिक शब्दवाच्यः ( त० प्र० ख० ४५० १०५ ) ।
भास्तिकास्तु वेदान्तिमीमांसकादयो बहवः नास्तिकेम्यो विमिन्नमतिका-
क्षेति बोध्यम् । २ जरत्कारुमुनिपुत्र ऋषिविशेषः ।
 
आसव: - [ क ] औदारिकादिकायादिचलनद्वारेणात्मनचलनं योगपद-
वेदनीयम् ( सर्व० सं० १० ७३ आई० ) । [ ख ] आननः
कर्मणां बन्धः ( सर्व० सं० पृ० ३६ आई० ) । आस्रवो भवहेतः
स्यात्सबरो मोक्षकारणम् इति ( सर्व० सं० १० ८० आई० ) ।
आहार्बम् – १ ( प्रत्यक्षम् ) [ ] स्वविरोधिधर्मधर्मितावच्छेदककं

सप्रकारकं ज्ञानम् । यथा निर्वह्निः पर्वतोमान् इति ज्ञानम् (ग०
सामा० २४० १९) । तथा हि स्वं वहिः । तस्य विरोधी धर्मः
महषयावः । स एव धर्मितावच्छेदको यस्मिन् ज्ञाने तत् । किंच स्वं