This page has not been fully proofread.

१२९
 
आरम्भकर्माङ्गम् कर्मार्थितया शिस्तपूर्व क्रियमाणत्वात् प्रयाजादिवत्
( चि० १ पृ० १९) इत्यादावारब्धकर्म । चरमवर्णसमूहो नाम चरम-
वर्णपर्यन्तवर्णसमूहः । केचितु कण्ठतात्वाद्यभिघातदृष्ठप्रतिबन्धकाभावा-
विरेवारब्धकर्मेल्याहुः । ३ वेदान्तिनस्तु फलदानाय संमुखः पुण्यपापान्य-
तरात्मकः अदृष्टविशेषः । यथा प्रारम्धकर्मणो भोगादेव परिक्षय इत्यादी
प्रारम्बकर्म इति बदन्ति ।
 
आरम्भः - १ आद्यप्रवृत्तिः । यथा अथेदमारभ्यत इत्यादी आनुपसर्ग-
पूर्वकरमधातोरर्थः । २ अप्रवृत्तस्याद्या प्रवृत्तिः । यथा सृष्यारम्भः ।
३ कर्तव्यकर्मचिकीर्षेति मीमांसका: ( मू० म० १ ) । ४ औत्सुक्यमारम्भ
इति नाटकालंकारका बदन्ति । तदुक्तं प्रतापरुद्रे औत्सुक्यमात्रमारम्भः
परिरम्भाय मूयसे इति । ५ ज्ञातुः ईप्साप्रयुक्तस्य सुखसाधनाबाप्तये स-
मीहाविशेषः ( वात्स्या० ११ १११ प्रस्तावना ) ।
 
आरादुपकारकम् – द्रष्यायनुद्दिश्य केवलं विधीयमानं कर्म ( मी० न्या०
पृ० ३६ ) ।
 
आराधनम् -[ क ] गौरवित्तवृत्तिनिष्ठप्रीतिहेतुमूता क्रिया (त० प्र० २ )
( ग० शक्ति० ) । भत्र गौरवितवृत्तित्वमुपलक्षणम् ( कृष्ण० श० ) ।
गौरवं त्याराभ्यत्वावगाही ज्ञानप्रमेद: । अयं ज्ञानप्रमेद एव भन्
क्तिरित्युच्यते ( श० प्र० १० ९५ ) । [ ख ] गौरवितप्रीतिहेतु-
किया (कि० ब० ४ ) । [ग] गौरवप्रयुक्तप्रीत्यबच्छिन्नक्रिया ।
यथा पितरमाराधयति उपास्ते पूजयतीत्यादौ धात्वर्थः । अत्रेदं बोध्यम् ।
परमात्मानमाराधयतीव्ज्यादौ गौरवप्रयुक्तक्रियामात्रमाराधनम् । तदेव
लक्षणया धात्वर्थः । तेन न परमात्मनः प्रीतिविरहादयोग्यत्वापत्तिः ।
अत्रायं विशेषो ज्ञेयः । पित्रादिसेवायाश्च मन्त्रकरणकत्वाभावान तत्र पितरं
यजते इत्यादिकः प्रयोगः । अत्र धात्वर्यनिविष्टयोर्गौरवप्रीत्योः क्रमेण
विषयत्वाचेयत्वाम्यां पित्रादेरन्वयः । तेन पितृगोचरगौरवप्रयुक्ता या
पितृनिष्ठप्रीतिहेतुक्रिया तद्वान् इत्येवं बुद्धिः ( श० प्र० ० ९५ )।
 
T