This page has not been fully proofread.

न्यायकोश ।
 
दिव्यतेजः संयोगासु तत्र द्रवत्वप्रतिरोधः । काठिन्यप्रतीतिस्तु तत्र
भ्रान्तिरेव । केचित्तु दिव्यतेजःसंयोगाज्जलपरमाणुभ्यां णुकम् । तैश्च
त्रसरेण्यादिकं क्रमेण हिमादौ जायते । तादृशणुकादिकं च द्रवत्व-
रहितं कठिनमेवेति हिमादी काठिन्यप्रतीतिर्न भ्रान्तिरियाहुः ( वे० वि०
२।१।२ ) । तत्र करकाया उत्पत्तिकारणं तज्जन्यगुणाध भावप्रकाशे
दर्शिताः । यथा दिव्यवाम्बग्निसंयोगात्संहताः स्वात्पतन्ति याः । पाषाण-
स्खण्डवचापस्ताः कारिक्योमृतोपमाः ॥ करकाजं जलं रूक्षं विशदं गुरु
मुस्बिरम् । दारुणं शीतलं सान्द्रं पित्तहृत् कफवातकृत् ॥ इति (वाच० ) ।
अप्सु चतुर्दश गुणा वर्तन्ते । अभास्वरं शुक्ररूपम् मधुरो रसः शीतः
स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम्
गुरुत्वम् सांसिद्धिकं द्रवत्वम् स्नेहः वेगश्चेति । स्थितिस्थापकाख्य-
संस्कारोपि जले बर्तत इति केचित् ( त० कौ० १ पृ० २) ( त०
मा० पृ० २७ ) ( मा०प० श्लो० ३१ ) । अत्राभास्वरं च परा-
प्रकाशकम् ( १० मा० ) । वियति विक्षेपे जले घबलिमोपलब्घेर्जले
शुक्ररूपमेब ( मु० १ १० ७५ ) । यदि तु चियति विक्षिप्तजल
उपलभ्यमानो धवलिमा तेजोगत एव तत्र भासत इत्युच्येत तदा घट-
गतरूपमपि तेजोगतमेव किं न स्यात् इति । कालिन्दीजलादौ नीलि-
मोपलब्धिस्त्वा अयौपाधिकी भ्रान्तिरेवेति (मु० १ पत्र० ७५ ) । यद्यपि
जले कोपि रसो नानुभूयते तथापि हरीतक्यादिकषायद्रव्यभक्षणानन्तरं
जलमाधुर्यमनुभूयत एव । तस्य तद्व्यञ्जकत्वात् । न च जलसंयोगाद्धरी-
तक्यादावेष माधुर्योत्पत्तिरिति वाच्यम् । पात्रस्थहरीतक्यादावपि जल-
संयोगेन मधुरिमोत्पस्थापत्तेः । हरीतक्यां चामलक्यामिव कषाय एव
रसोनुभूयते । कर्कटीभक्षणानन्तरं जलस्य या तिक्ततोपलभ्यते सा
कर्कव्या एव । जलमन्तरेणापि तद्ब्रहात् । जम्बीररसादावम्लोपलब्धिः
करवे (करवीर) रसादौ तिक्तत्वोपलब्धि बैतेन व्याख्याता । सूर्य-
करादिसंयोगाजले य उष्णस्पर्श: प्रतीयते सोपि सूर्यकरादेरेव । स्नेहस्तु
जल एम । घृतादाबपि तदुपडम्भकजलस्यैष बेहः । बेहप्रकर्षाय