This page has not been fully proofread.

११४
 
न्यायकोशः ।
 
आकाशम् ( द्रव्यम् ) [क] संयोगाजन्यजन्यविशेषगुणसमानाधिकरण -
विशेषाधिकरणम् ( सर्व० औलू० पृ० २१८) । तद्यथा संयोगा-
जन्यो यो जन्यविशेषगुण: विभागजः शब्दः तत्समानाधिकरणो विशेषः
पदार्थप्रभेदः तदधिकरणत्वमाकाशेस्तीति । अत्र जन्यविशेषगुणः पाक-
जरूपादिः तत्समानाधिकरणविशेषाधिकरणे पार्थिवपरमाणावतिव्याप्ति-
वारणाय संयोगाजन्येति । परमात्मन्यतिष्यातिवारणाय जन्येति । उभयं व
विशेषगुणविशेषणम् इति बोध्यम् । आकाशत्वं च शब्दसमवायिकारणत्वम्
( त० कौ० ११० ७) (मु० १ १० ५२ ) । आकाशसचे प्रमा-
णमनुमानम् । तच्च शब्दः पृथिव्यायष्टद्रव्यातिरिक्तद्रष्याश्रितः अद्रव्या-
नाश्रितत्वे सति समवायिकारणवत्त्वात् यन्नैवं तन्नैवं यथा रूपमिति
( सि० च० १ पृ० ९ ) । यद्यप्याकाशोतीन्द्रियस्तथापि विलक्षण-
शब्दात्मककार्यान्यथानुपपत्त्या स स्वीकरणीयः ( प्र० प्र० ) । अथवा
शब्दो गुणः चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्स्पर्शवत् शब्दो
द्रव्यसमवेतो गुणत्वात्संयोगवत् इत्यनुमानाम्य शब्दस्य द्रष्यसमवे-
तत्वे सिद्धे पृथिव्याद्यष्टसु द्रव्येषु शब्दाधिकरणत्वस्य बाधात् शब्दा-
धिकरणं नवमं द्रव्यं गगननामकं सिध्यति ( मु० १ पृ० ८६-८७ )
( वै० सू० २।१।२७ ) (३० उ० २११।२७) । शाब्दिकास्तु इदं
नक्षत्रचकमत्र तिष्ठति अत्रैतदभाषः इति निर्दिष्टवस्तुविषये पृथिव्यादे-
राधारत्वासंभवेन तदाधारस्यैवाकाशसंज्ञकत्वम् इत्याहु: ( उ०म० ) ।
तत्रोक्तं हरिणा । आधारशक्तिः प्रथमा सर्वसंयोगिनामयम् । इदमत्रेति
भावानामभावानां च कल्प्यते ॥ १ ॥ व्यपदेशस्तमाकाशनिमित्तं तु
प्रचक्षते । कालाक्रिया विभज्यन्ते आकाशात्सर्वमूर्तयः ॥ २ ॥ एता-
वानेव भेदोयममेदोपनिबन्धनः इति ( वाक्यप० ) । सांख्यास्तु निष्क्रम-
णादिकं कर्म आकाशानुमापकम् इति आड (बै० सू० २११/२०)
( त० व० पृ० १२८ ) । अयं भावः । निष्क्रमणप्रवेशनायुरोपण-
धर्मबत्त्वादाकाशसिद्धिरिति सांख्यादयो मन्यन्ते । एतदभिप्रायेण सुश्रुते
उक्तम् अन्तरिक्षातु शब्द: शब्देन्द्रियं सर्वच्छिद्रह विविकता