This page has not been fully proofread.

१००
 
स्वयमूह्यम् । यत्रायमाशयः । अमे वृक्षः कपिसंयोगी म मूले इति प्रती-
त्यैकस्मि अप्यधिकरणे वृक्षे कपिसंयोगकपि संयोगाभाषयोरप्रमूडात्मकप्र-
देशविशेषावच्छेदेन विद्यमानत्वात्तयोरव्याप्यवृत्तित्वं संगच्छत इति ।
अशिष्टः यो यदा बेदनिषिद्धकर्ता स तदा अशिष्टः । यथा बौद्धपाषण्डा-
दिरशिष्ट: ( चि० १ पृ० १०८ - १०९ ) ।
 
-
 
-
 
अधुमुखाः - पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो धथुमुखा
ह्येते पितरः संप्रकीर्तिताः ॥ तेम्यः पूर्वे त्रयो ये तु ते तु नान्दीमुखाः
 
स्मृताः (पु० चि० पृ० २९९ ) ।
 
अस् – (धातुः ) [ क ] कालसंबन्धविशेषः । यथा चैत्रोस्तीस्यादौ धा-
त्वर्थः । [ ख ] शाब्दिकास्तु स्वधारणानुकूठो व्यापारः असूधात्वर्थ
इत्याहु: ( वै० सा० घा० पृ० ९० ) । यदाह वाक्यपदीये-आत्मान-
मात्मना बिनदस्तीति व्यपदिश्यते । अन्तर्भावाच तेनाली कर्मणा न सक
र्मकः ॥ इति । अत्रायमाशयः । आत्मा द्विविधः । शरीरात्मा अन्तरात्मा चेति ।
शरीरात्मा शरीरावच्छिन्नात्मा । अन्तरात्मा अन्तःकरणावच्छिन्नात्मा । त-'
त्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति हेतोः अ
न्तरात्मना शरीरात्मनो धारणं भवति । तत्र धारणानुकूलव्यापारस्य
धास्वर्यत्वेपि फळव्यापारयोः सामानाधिकरण्येन अकर्मकत्वमुपपद्यत इति ।
असंगतिः - १ संगत्यभावः ( संदर्भाभावः ) । २ वेदान्तिनस्तु बाका-
वृक्षाविरदः ( हेत्वामासः ) इत्याहुः ( प्र० च० पृ० ३० ) ।
असंप्रज्ञातः - १ यथार्थज्ञानाविषयः । २ यज्ञानज्ञातृमेदशून्यो निर्विक-
स्पकरूपः समाधिरिति योगशास्त्रविद आहुः ( वाच० ) । सर्ववृत्तिनि-
रोघे त्वसंप्रातः ( सर्व० सं० पृ० ३५७ पातक० ) ।
 
-
 
-
 
असंबन्धः --१ असमवेतत्वम् । यथा समवाये अभावे चासंबन्ध: ( नीड ०
१ पृ० ६ ) । असमवेतत्वं च प्रतियोगित्य-अनुयोगित्व-एतदन्य-
तरसंबन्धेन समवायाभावः ( नीळ० १ पृ०६) ( दि० १५० ३६) ।
अथवा प्रतियोगित्व-अनुयोगित्व एतदम्यतरसंबन्धावच्छिना छेदकता-
निरूपितप्रतियोगिताकमेद इति ( ० १० पू० ३ ) । अयमाशयः ।