This page has not been fully proofread.

वैश्वदेवं चरुं पिशङ्गी पष्ठाही दक्षिणा । मैत्रावरुणीमामिक्षां बशा दक्षिणा ।
बार्हस्पत्यं चरुं शितिष्पृष्ठो दक्षिणा ( जै० सू० १० २।१३।३ ) ।
 
अव्यभिचारः साध्याभाववद्वत्तित्वं व्यभिचारः । तस्याभाषः ।
अव्ययम् –[क] संकेतसंबन्धेनाव्ययपदवत् । यथा स्वः इत्याद्यव्ययम् । तत्र
कानिचिदव्ययानि सार्थमुदाहियन्ते । लक्षणवीप्सेत्यंभावेष्वभिर्भागे परिप्र-
ती । अनुरेषु सहार्थे च हीने उपब्ध कथ्यते । समया निकषा चाब्ययं सामी-
प्यार्थकम् । तेन तद्योगे समया ग्राममित्यादौ ग्रामस्य समीपम् इत्यन्वये प्रामा-
बघिकत्वं तत्प्रतियोगिकत्वं वा द्वितीयया बोभ्यते। विद्यामते अन्तरेणान्तरा
विना वा नरः शोच्य इत्यादावृते प्रमृत्यव्ययानामत्यन्ताभावस्तवैशिष्ठां बार्थ
इति विद्यात्यन्ताभाववान् नरः शोच्य इत्यन्वये अत्यन्ताभावेन्वितं प्रति-
योगित्वम् । गगनमृते द्रव्यं न शब्दवदित्यादौ तूक्ताव्ययानां मेदोप्यर्थः ।
तेन गगनभिन्नद्रव्यं न शब्दवत् इत्याकारकस्तत्र बोधः । हा पुत्रमित्यत्र
हाव्ययस्यार्थे कष्टे द्वितीयान्तेन पुत्रसमवेतत्वं मोभ्यते । बिक् पुत्रमित्यत्र
धिगर्थगर्हायां पुत्रविषयित्वम् । उपर्युपरि गृहं पताकेत्यत्र द्विरुक्तस्योपरि
निपातस्य संनिकृष्टोर्ध्वभागार्थकत्वेन गृहस्य संनिकृष्टोभागे पताका
इत्यर्थः । अधोधो मेघमम्भः अभ्यषि शिखरं वन इत्यत्राप्युक्तदिशैवा-
न्वयः । द्विरुपर्यधोवीनां सामीप्यवाचितायां तद्योगे द्वितीयानुशिष्टेः
( श० प्र० पृ० ११७ ) । अत्र प्रमाणम् – उभसर्वतसोः कार्या बिगु-
पर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते ॥ इति । नदीं
यावन्मम पुरम् गृहं यावद्धनं तवेत्यत्र यावदित्यव्ययस्य मर्यादा अमिविभिश्च
क्रमेणार्थः । तेन नदीपर्यन्तं मत्पुरम् गृहाभिव्याप्तं त्वद्धनम् इत्याकारतत्र
बोध: ( श० प्र० पृ० ११६ ११७ ) इत्यादि तत्तद्रन्थाज्यम्
विस्तरमयान्नोच्यत इति । [ ख ] सदृशं त्रिषु लिङ्गेषु सर्वासु च विम-
तिषु । वचनेषु च सर्वेषु यत्र व्येति तदव्ययम् ॥ इति शाब्दिका भाडुः ।
अत्रायं नियमः –नियताः प्रयोगा हि केषांचिदव्ययानामिति ( म्या० म०
ख० ४ पु० १४ ) । अत्राधिकं तु नशब्दव्याख्यानावसरे द्रव्यम् ।