This page has not been fully proofread.

न्यायकोशः ।
 
तार्किकाणां मतमेतत् । तन्मते प्रत्येकं तत्तदर्थेषु गृहीतशक्तिकान्येव
पदान्याकाङ्क्षादिसहकृतया तत्तत्पदवृत्त्यैव ( शक्त्या लक्षणया वा )
परस्परान्वितं विशिष्ठमेकमर्थ बोधयन्ति । विशिष्टयर्थबोधने अतिरिक्ताया
वाक्यशक्तेरपेक्षा नास्तीति भावः । अयमेव वाक्यार्थबोध इति शाब्द-
बोध इति चोच्यते । किं च ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ तप्रस्ययः
प्रकृत्यर्थोपरक्तां भावनाममिधत्त इति सिद्धे व्युत्पत्तिमम्युपगच्छत
भट्टाचार्याणां सिद्धान्त इति विज्ञेयम् ( सर्व० पृ० २८६ जैमि० ) ।
अमीष्टत्वम् - स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् ( मू० म० १ ) । यथा
सुखस्यामीष्टत्वम् ।
 

 
अमेद: तादात्म्यम् । तच स्ववृत्यसाधारणधर्मः । यथा नीलो घट:
इत्यादौ घंटे तनीलत्वरूपं तादात्म्यम् ( ग० ब्यु० १) ।
 
अभ्यर्थना - अधीष्टवदस्यार्यो नुसंधेयः ( बै० सा० द० १३१ ) । अधीष्ट-
शब्दस्तु लिङ्शन्दव्याख्यानावसरे व्याख्यास्यते ।
 
अभ्यासः - १ [क] पुनःपुनः संशीलनम् ( सर्व० १० १२४ रामा ० ·}}
[ख] स्थितौ पत्नोम्यासः । प्रकाशप्रवृत्तिरूपवृत्तिरहितस्य चित्तस्य
स्वरूपनिष्ठः परिणामविशेषः स्थितिः । तन्निमित्तीकृत्य यत्नः पुनः पुनस्तथा
स्वेन चेतसि निवेशनमभ्यासः ( सर्व० सं० पृ० ३६६ पातल० ) ।
[ग] पौनः पुम्यम् । यथा समाधि विशेषाभ्यासात् (गौ० सू०४/२/३६)
इत्यादौ विषयान्तरानभिष्वङ्गस्याभ्यासः ( गौ० दृ० ४/२/३६ ) ।
[ष ] संस्कारबाहुल्यम्। [ ङ ] दृढतरसंस्कार इति केचित् ( गौ० १०
।२।४२ ) । [ च ] एकप्रकारा असदुक्तिरभ्यास इति मध्वाचार्यानु
यायिनो बेदान्तिनः । [ छ ] समाने विषये ज्ञानानामभ्यावृत्तिः ( वात्स्या ०
३।२।४२ ) । [ज ] एकविषयाने क विज्ञानोत्पादोभ्यासः ( न्या० बा० ) ।
२ विहितयोईयो: पूर्वोभ्यास इति शाब्दिका बदन्ति ।
अभ्यासदशा-[ क ] विशेषदर्शनाधिकरणकालः । [स] प्राथमिकज्ञान-
समानाकारज्ञानान्तराधिकरणकालः । यथा द्वितीयादिजलज्ञानकालः ।
अभ्युपगमः -१ निश्चय विशेषः ( मू० म० १) । २ स्वीकारः । यथा-
न्या० को० १०