This page has not been fully proofread.

पूर्व-कालव्यापकत्वं चैवोत्तरकालावृत्तित्वसहितं शीतभावने यावन्छन्देन
प्रत्याय्यते ( ग० व्यु० का० २ ख० २ १० ७६ ) । द्वितीयं यथा-
काशीत: पाटलिपुत्रं यावदृष्टो देव इत्यादौ । अत्र काशीप्रभूतिपाटलि-
पुत्रान्त देशव्यापकत्वं वृयै प्रतीयते । अत्र काशीपश्चिमदेश पूर्व-पाठले.
पुत्रपूर्वदेशपश्चिम- देशब्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं दृष्टी
यावच्छन्देन प्रत्याय्यते । विशेष: पूर्ववत् ( मर्यादाशब्द व्याख्यानोक्त-
रीत्या ) द्रष्टव्यः ( ग० व्यु० का० २ ख० २ पृ० ७६ ) । अनयोः
दैशिककालिक योरभिविष्योः तात्पर्यवशात्कदाचिद्रयापकत्वं तद्भिसका
लावृत्तित्वविशिष्टं तद्भिनदेशावृत्तित्वविशिष्टं व प्रतीयत इति बोध्यम्
( ल० म० ११३) ।
 
अभिव्याप्तिः – १ अभिविधिः । स च तदारम्भकयात्रदवयवावच्छेदेन
तत्संयुक्तत्वम् । यथा- गृहं यावद्धनं तवेत्यत्र यात्रदित्यस्यार्थः । अत्र
गृहाभिव्याप्तं त्वद्धनम् इत्याकारो बोध: ( श० प्र० ११७ ) । २ तद्-
स्यधिकरणता – ( मासकृत्यधिकरणता) वच्छेद की भूतयात्रत्वपर्यात्यधिक
रणकाउवृत्तित्वम् तथाविषयत्किंचिद्याववव्यापकं वा यथा मार्स सु-
प्यत इत्यादी मासादेरभिव्याप्ति द्वितीयार्थः । अत्र कालाष्वनोरत्यन्तसंयोगे
(पा० सु० २/३/५) इत्यनेन द्वितीया । मासामिव्याप्तः स्वापः इति
बोघः ( श० प्र० ११७) । देशविषये तु तद्वृत्त्यधिकरणता - (क्रोशग-
म्यदेशवृत्यधिकरणता-) वच्छेदकीभूतया स्वपर्याप्त्यधिकरणदेशवृत्तित्वम्
तथाविधयत्किंचिद्यावश्वव्यापकं वा । यथा क्रोशं गम्पत इत्यादौ कोशा-
देरभिव्याप्तिर्द्वितीयार्थः । अत्र कोशाभिव्याप्तगतेः कर्मत्वम् इति बोधः
( श० प्र० ११७) ।
 
अभिहितान्वयवादः – शाब्दबोधाविषयस्य शक्तिज्ञानाविषयत्वनियम इति
बादः । यथा तात्पर्यार्थोपि केबुचित् ( काव्यप्र० उ० २) इत्यादौ ।
अत्र अभिहितानां पदोपस्थितानामर्थानामन्वयः संसर्गः संसर्गमर्यादया
बाक्यार्थबोधे विषयो भवतीति वादः कथनम् इति व्युत्पतिः । मह-