This page has not been fully proofread.

न्यायकोशः ।
 
भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानो भयरूपोभिनिवेश: ( सर्व० सं०
पृ० ३६४ पातझ० ) ।
 
अभिप्राय: - इच्छावदस्यार्थोनुसंधेयः (दि० गु० ) ।
 
-
 
अभिभवः – १ [ क ] बलवत्सजातीयसंबन्धः । यथा सुवर्णे तेजोरूप-
स्वाभिमवः । तदुक्तम्-भूसंसर्गवशाञ्चान्यरूपं नैव प्रकाशते इति
 
( बै० उ० २१११७ ) ( दि० १ । २) (प० मा० ) । [ख] बलवत्स-
जातीयग्रहणकृतमग्रहणम् । यथा सुवर्णगतरूपवृत्तिशुकृत्वमाख रत्वयोरभि-
भवः । सुवर्णगतरूपस्याप्यभिभव इत्येके (वै० उ० ४।१।९) । २ परा-
जयप्राप्तिरभिभव इति काव्यज्ञा वदन्ति ।
 
-
 
-
 
अभिमान: - १ ( दोष: ) अपकारिण्यकिंचित्करस्यात्मनि द्वेषः ( गौ०
वृ० ४ । १ । ३ ) । २ भ्रम इत्यस्मगुरुचरणा: ( मिकुशास्त्रिणः ) प्रादुः ।
अभियोग: - परेण कृतस्यापराधस्य राझे प्राडिवाकाय वा आवेदनम् ।
( फिर्याद इति महाराष्ट्रभाषायां प्र० ) । स चाभियोगो द्विविधः । तदुक्तं
नारदेन -अमियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्कासतां तु
संसर्गात्तत्त्वं होढाभिदर्शनात् ॥ ( मिताक्षरा० अ० २ हो० ५ ) ।
होढाशब्देन लिङ्गमुच्यते ।
 
अभिलाषः - १ विषयतासंबन्धावच्छिन्नप्रीत्यनुकूल: प्रीतिष्यधिकरणो ज्या-
पारः । यथा हरिर्मक्तिमभिलषतीत्यादाषभिलषतेरर्थ: (ल० म० १०२ ) ।
२ ( गुण: ) अभ्यवहारेच्छा ( भोजनेच्छा ) ( प्रशस्त ० २ १० ३३ ) ॥
अभिविधिः -- १ अभिव्याप्तिवदस्यार्थोनुसंवेयः ( श० प्र० ११७) ।
२ व्यापकत्वम् । यथा-या सकलाहोत्यादावाङ्योत्योभिविधिरूपः सं-
बन्धः पञ्चम्यर्थः । सकळव्यापकं ब्रह्म इति बोधः । अभिविनिर्द्विविधः ।
कालिकः दैशिकच । तत्रायो यथा-कार्तिक्या चैत्रं यावच्छीतमिव्यादौ ।
अत्र चैत्रपदं तदन्त्यकाळपरम् । एवं च कार्तिकीप्रभूति चैत्रान्तकाल-
व्यापकं शीतमिति बोधः । अत्र कार्तिक पूर्वकालोत्तर- चैत्रोचरकाल-

 
१ बसताम् इति पदच्छेदः ।