This page has not been fully proofread.

कोयः ।
 
स एवाभिचारपदार्थः । तस्य पापजनकत्वम् । एवं व श्येनेनाभिचरन्
यजेतेत्यादौ श्येनस्य हिंसात्वाभावेन बलषद निष्टाननुबन्धित्वमपि विधि-
प्रत्ययेन बोभ्यत इत्याहुः । अत्रेदमाकूतम् - प्रथमं श्येनः । ततस्तजन्यम-
पूर्वम् । ततः खङ्गाघातादिरूपा हिंसा । तदद्व्यबहितोत्तरमेव मरणमिति ।
अत्र श्येनस्य वैधत्वारपापाजनकत्वेपि अग्रिमपापं प्रतिसंधाय सन्तो न
प्रवर्तन्त इति ( दि० ) ( राम० २२९ )।
 
अभिजन: -- पत्र पूर्वैरुषितं सोमिजनः ( सिद्धान्तकौ० पृ० १३८
तद्धित० ) ।
 
अमिया-१ संकेतवदस्यार्थोनुसंधेयः (दि० १) । २ संकेतप्रायः शक्ति-
रूपः अतिरिक्तः पदार्थ इति मीमांसका आहुः ( न्या० म० ४३ ) ।
अमिधाभावना [क] फलजनकव्यापारानुकूलव्यापाररूपा शब्दनिष्ठा
भावनेति भट्टाः । [ख] प्रेरणापरपर्याया पुरुषप्रवृत्तिरूपार्थभावना-
भाव्या भावना ( सर्व० सं० पृ० २६४ जै० ) ।
 
-
 
-
 
अभिषेयत्वम् –[ क ] भगवदिच्छारूपशब्दशक्तिविषयत्वम् । तच सर्वत्रैव
वर्तते । सर्वस्यैष भगवदिच्छाविषयत्वात् । वस्तुपदशक्यत्वात् ( न्या० म०
२।१९ ) । [ख] शब्दशक्तिविषयत्वम् ( त० प्र० २ ) ( दि० १ ) ।
[ग] ] शब्दशक्यत्वम् ( दीषि० २ ) । यथा घटपटादे: सर्वस्या
मिधेयत्वम् ।
 
अभिनय: - १ साक्षादिवार्थाकारादिप्रदर्शिका हस्तादिकिया । यथा
हस्तचेष्टादिना बदरघटाद्याकारेण अल्पस्तनी स्थूलस्तनी इति प्रदर्शनम्
( काव्य० टी० २) । २ अभिलापकशब्दोच्चारणम् । यथा - यत्र
घूमस्तत्र बहिः इति व्याप्तेरमिनयः इत्यादौ प्रन्ये अभिनयशब्दस्यार्थः
( स० दी० २४० २० ) । यथा वा पर्वतो वह्निमान् इत्यनुमितेरभिनयः
इत्यादौ प्रन्ये अभिनयशब्दस्यार्थः ( सि० च० २ पृ० २३ ) ।
अभिनिवेश: –(क्वेश: ) पूर्वजन्मानुभूतमरणदुःखानुभवबासनावात्सल्य
प्राणभन्मावस्या कमेरा विदुषः संजायमानः शरीर विषयाचे प्रयोगो मा