This page has not been fully proofread.

१२
 
तृतीयावृत्तावुपोद्धातः ।
 
काणां शब्दानां
 
संज्ञाशब्दानां च परिपूर्णतया विवेचनं कुर्वतां कोशानां
विरचनकर्मणि प्रतिदिनमधिकतरा विदुषां प्रवृत्तिर्भूयान्नचिराच्चैवंविधा:
कोशाः प्रतिशास्त्रं प्रणीयेरन्नेको वा कृत्स्नकोश: सर्वशास्त्रावगाहको जनानां
दृष्टिपथमवतरे दित्याशासे-
अभ्यंकरोपाह-वासुदेवशास्त्री ।