This page has not been fully proofread.

योजना । तदेव दर्शयामः –केवलदेवदत्ताभावाइण्डविशिष्टदेवदत्ताभावो-
तिरिक्तः । एकसत्त्वेपि द्वौ न स्तः इति प्रतीत्या द्वित्वावच्छिन्नाभावः
संयोगेन घटवति भूतले समवायसंबन्धेन घटाभावः तत्तद्धटाभावा-
इटवावच्छिन्न
प्रतियोगिबाकसामान्याभावश्चातिरिक्तः । एवमन्योन्याभाव-
मेदोपि बोध्यः
। अत्यन्तामावाभावः ध्वंसप्रागभावः प्रागमाव-
ध्वंस नातिरिक्तः । अपि तु प्रतियोगिस्वरूप एवेति प्राञ्चः ।
नब्यास्तु तत्राव्यन्ताभावाभावोतिरिक्त एव । तृतीयामाबकच प्रथमाभावरूप
इति नानबस्थेति प्राडु: । अन्योन्याभावाभावस्तु स्वप्रतियोगिभेदप्रतियो-
गितावच्छेदकरूप इति बोभ्यम् । सौन्दडोपाध्यायः घटत्वेन पटो नास्ति
इति प्रतीत्या व्यधिकरणधर्मावच्छिन्नाभाषं स्वीकरोति । इतरे नैयायिकास्तु
तं न स्वीकुर्वन्ति । किं तु घटत्वेन पटो नास्ति इति प्रतीतो पर
वृत्तिघटत्वाभावमेव विषयं केवलान्वयिनं मन्यन्ते । यस्मिन्भूतलात्मके-
धिकरणे घटो नास्तीत्यादिप्रत्ययस्तस्मात् केवलाधिकरणादेव नास्ति इति
व्यवहारोपपत्तावभावो न पदार्थान्तरम् किं स्वधिकरणात्मक एवेति
प्रामाकरा आहुः ( त० दी० ) (मु० ) ( सि० च० ) ( न्या० म० )।
अत्रेदं बोध्यम् - प्रागभावस्योत्तरावधिकत्वम् । प्रध्वंसस्य पूर्वावधिकत्वम् ।
अन्योन्याभावस्य प्रतियोगिसमानाधिकरणत्वम् । अत्यन्ताभाषस्य तु
त्रितयवैधर्म्यम् । अत चतुर्योयमभावः (वै० उ० ९/१५) । अत्यन्तामा-
बोन्योन्याभाबश्च प्रत्येकं द्विविधः । एकमात्र पर्याप्तवृत्तिकधर्मावच्छिन्नप्रतियो-
शिताक: व्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकब । तत्राद्यो यथा घट
 
-
 
त्वावच्छिन्नाभावः । घटत्वादे: प्रत्येकमपि पर्याप्तत्वात् । एकत्रापि_अयं
- घटः इति घटत्वप्रतीते: ( म०प्र० १३ ) । द्वितीयः एकवटवति
 
द्वित्वावच्छिनाभावः ( न्या० म० ११ १२ ) । घटबति घटपटौ न स्तः
एकघटबति न घटौ घटो न घटपटौ एको न द्वौ इति प्रतीतिभ्य
एकघटवति द्वित्वावच्छिन्नोमयात्यन्ताभावस्य एकस्मिनुभयान्योन्याभावस्य
व सस्यात् ( न्या० म० १।१२) (२०१०९३) अन्नेमि केचि