This page has not been fully proofread.

न्यायकोशः ।
 
बोधविषयमितरादर्शनयोग्यदेशस्थापनम् । यथा गोपी
कृष्णायात्मानं हुते इत्यन्त्र हुधात्वर्थः । अत्र सपत्नीमियात्मादेस्तथा स्थापनं
बोध्यम् । एवं च गोपीकर्तृका कृष्णसंप्रदानिका अर्थात् कृष्णवृत्तिबोध-
विषयात्मकर्मकतथावस्थानानुकूला क्रिया इति बोध: ( ल० म० कार० ४
पृ० १०३) वैयाकरणमते भक्तीति बोष्यम् ।
 
-
 
स: ~~ (अव्ययम्) अव्यवहितातीतदिवसः ( वै० सा० द० ) । यथा
यस्तने अहमागतः इत्यादौ ।
 
१०८४
 
इव: - (चौर्यम्)
 
-
 
-१ अगाधजलाशयः ( अमरः १/१०/२५) । यथा हृदो वहिमान्
घूमात् इत्यत्र वड्यभाववद्धदो बाधः इत्यादौ ग्रन्थे हृदशब्दस्यार्थः ।
तज्जलगुणाच हृदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च ( वाच-
स्पत्ये राजनि० ) इति । २ किरण: ( रामाश्रमः ) ।
 
O
 
इस्वत्वम् – १ (गुणः) इदं ह्रस्वम् इति व्यवहारसिद्धः परिमाणविशेष: (वै०
वि० ७।१।१७) । २ एकमात्रा कालोचार्यास्त्वम् इति शाब्दिका आहुः ।
३ भूमिजम्बूवृक्षस्य धर्मविशेषो ह्रस्वत्वम् इति वनस्पतिशास्त्रज्ञा आदुः ।
हादः - १ आनन्दविशेषः । यथा यथा प्रह्लादनाञ्चन्द्रः (रघु०४१९२) इत्यादौ
ह्रादनशब्दार्थः । २ आलंकारिकास्तु चमत्कृतिः । यथा चन्द्र इव मुखं लोका-
न्हादयति इत्यादौ ह्रादषात्वर्थश्चमस्कृतिः इत्याहुः इति संक्षेपः इति शम् ॥
इति श्रीमत्सकलसद्विद्वद्वृन्दसंसेव्यवैष्णवमतावतंसश्रीमध्वसिद्धान्तानुयायिनः कर्णाटदेशीय-
झळकीप्रामनिवासि श्रीयुतरामभट्टात्मजस्य श्रीयुतसरखतीतनूद्भवस्य श्रीयुतभिक-
शास्त्रिभ्योधीतन्यायशास्त्रस्य मुंबईस्थैल्फिन्स्टनपाठशालायां न्यायाचनेक-
दर्शनाध्यापकस्य आशुभूपालप्रदत्तमहामहोपाध्यायपदाङ्कितस्य
च भट्टमीमाचार्यस्य कृती न्यायकोशः समाप्तः ॥
 
न्यायकोशस्य द्वितीयावृत्तौ शब्दानां संख्या १८९४ आसीत् । अस्य तृतीयावृत्ताव
घिकाः शब्दाः ६६८ संगृहीताः । संकलनया चात्र शब्दानां संख्या २५६२ वरिवर्ति ॥
अब्धीन्द्विभेन्दुमानेन ( १८१४ ) मिते झाके च नन्दने ।
 
वत्सरे (ख्रिस्त्यब्दाः १८९२) भट्टमीमेन न्यायकोशः समापितः ॥ १ ॥
अनेन पुष्पकोशेन कालान्तरविकासिना ।
समर्पितेनाञ्जलिना प्रीयतां पुरुषोत्तमः ॥ २ ॥
॥ श्रीशः शंकरो भवतु ।