This page has not been fully proofread.

न्यायकोशः ।
 
रोधित्वम् । ज्ञानादिकार्ये च यस्य यत्पदार्थान्तरज्ञानाधनुरोधस्तस्य तद्-
पेक्षा । अत एव तर्कग्रन्थे जगदीशेन स्वापेक्षापादकः प्रसङ्ग आत्माश्रयः ।
अपेक्षा च शप्तौ उत्पत्तौ स्थितौ च ग्राह्या इत्याद्युक्तम् । अधिकं तु
अन्योन्याश्रयशब्दव्याख्याने द्रष्टव्यम् । ४ अपेक्षाबुद्धिबदस्यार्थोनुसंधेयः ।
५ अनुरोधः । यथा सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिरित्यादौ इति
धर्मज्ञाः । ६ स्पृहा । यथा समुपोढेषु कामेषु निरपेक्षः परिश्रजेदित्यादौ
( मनुः ६।४१ ) इति काव्यज्ञाः । -
अपेक्षाबुद्धिः - ( बुद्धिः ) [ क ]
( वै० उ० ४/१/११ ) । अपेक्षाबुद्धिः
सिद्धान्तः । द्वित्वादिकं स्वपेक्षाबुद्धिजन्यम् ( बै० उ० ४।१।११ ) ।
अपेक्षाबुद्धेरिच्छादि जनकत्वं नास्तीत्यवश्यं मन्तव्यम् । अन्यथा तेनैव
तस्या नाशात्क्षणत्रयावस्थायित्वमेव न स्यादिति केचित् ( भवा ०
२९०) । विस्तरस्तु अन्यत्र ( वै० उ०७१२८) द्रष्टव्यः । अत्रेदं बोभ्य-
म्-द्वित्वादिकं परार्धान्तमपेक्षात्मकबुद्धधा जन्यते तनाशेन नश्यति
च । अपेक्षाबुद्धेर्द्वित्वादेश्वोत्पत्तिनाशादिप्रपञ्चस्तु द्वित्वशन्दव्याख्यानावसरे
व्यक्तीभविष्यति । अत्रेदं विचार्यते यद्यपि द्वित्वादिसमवायः प्रत्येकं
घटादावस्ति तथापि एको द्वौ इति ज्ञानाभावात् एको न द्वौ इति ज्ञानाच
द्वित्वादीनां पर्याप्तिस्वरूपः कश्चित्संबन्धोनेकाश्रयोङ्गीक्रियते । पर्याप्तिसंब-
न्धेन च प्रत्येकं घटादौ न द्वित्वादि । तादृशसंबन्धश्चापेक्षाबुद्धिसापेक्षः ।
तेन तत्सत्त्वे तथा ज्ञानम् तदसत्त्वे न तथा ज्ञानम् इति ( वाच० ) ।
वस्तुतस्तु द्वित्वादिकं तु न संख्या किं त्यपेक्षाबुद्धिविशेषविषयत्वमेव ।
तच्चापेक्षाबुद्धपचीनमिति न कोपि दोष इति तु वयम् । [ ख ] अनेकै
कत्यबुद्धिः ( मा०प० गु० श्लो० ११० ) । अनेकानि यान्येकत्वानि
तेषां बुद्धिः । सा च अयमेकः अयमेकः इत्याकारिका बुद्धिः (मु०
गु० २०४ ) । यथा सेनावनादिबुद्धिः ( त० व० ) । अत्राश्वादिसमूहः
सेना वृक्षसमूहो वनम् । तथा च सेना बनम् इत्यादिबुद्धिविशेषविषयत्वं
सेनात्ववनत्वादि ( म०प्र० ४ ४६ ) । [ग] अपेक्षाबुद्धिर्नाम
विनाशकविनाशप्रतियोगिनी बुद्धिः ( सर्व० सं० पृ० २२४०)।
 

 
नानैकत्वसमूहालम्बनरूपा बुद्धिः
क्षणत्रयावस्थायिनी इति
 
-