This page has not been fully proofread.

न्यायकोशः ।
 
१०७१
 
उत्पादिका । अत्रेदं ज्ञेयम् हेतुत्वात्मिका संगतिरपि कारणत्वरूपा उपजी-
व्यस्वरूपा वा भवति नातिरिक्ता (भवा० ) ( जागदी ० ) इति । [ ख ]
कारकम् । यथा यज्ञमनु प्रावर्षत् इत्यादौ अनुशब्दस्यार्थः । ३ स्वतनं
प्रेरयन् ( ल० म० ) । ४ शाब्दिकास्तु फलसाधनयोग्यः पदार्थः ।
यथा धनेन कुशलम् विद्यया यशः इत्यादौ तृतीयार्थो हेतुः इत्याहुः
( व्या० वृत्ति० ) । अत्र हेतौ ( पाणि० २ । ३ । २३ ) इत्यनेन सूत्रेणानु-
शिष्यते तृतीया । ५ फलम् । यथा अध्ययनेन वसति इत्यादौ तृतीयार्थः
फलम् अध्ययनम् । ६ आलंकारिकास्तु अर्थालंकार विशेष इत्याहुः ।
७ ( न्यायावयवः ) [ क ] पञ्चम्यन्तं तृतीयान्तं वा लिङ्गप्रतिपादकं
वचनम् । यथा पर्वते घूमेन बहिसाधने धूमवत्त्वात् इति वाक्यम्
( तर्कभा० ) ( तर्कदी ० ) । अत्रेदं बोध्यम् । पञ्चावयवप्रयोगे कर्तव्ये
पर्वतो वह्निमानिति साध्यनिर्देशानन्तरं कुतः इत्याकाङ्क्षायां साधनता-
व्यञ्जक विभक्तिमलिङ्गवचन मेवोचितम् । अन्यथानाकाङ्क्षाभिधाने निग्रहा-
पत्तेः । लोके तथैवाकाङ्क्षा निवृत्तिरिति व्युत्पत्तेः । अतः प्रतिज्ञानन्तरं
हेतूपन्यासः ( चि० २ पृ० ७८) । लिङ्गज्ञानं हेतुप्रयोजनम् ( त०
दी० २ पृ० २२ ) । हेतुत्वं च अनुमितिकारणीभूतलिङ्ग परामर्श प्रयोजक-
शाब्दज्ञानजनकसाध्याविषयकशाब्दधीजनक हेतु विभक्ति मच्छब्दत्वम् । हेतु-
त्वप्रतिपादकविभक्ति मन्यायावयवत्वं वा । उदाहरण प्रयोजकजिज्ञासाजनक-
शाब्दज्ञानजनकन्यायाषयवत्वं वा । अत्रायं भावः । कचिजिज्ञासानुत्पा-
देपि तद्योग्यतासस्वाम्भाव्याप्तिः । अनुक्तोदाहरणस्थलेपि तादृशयोग्यता-
सत्त्वात् न्यायावयव इति पदम् ( दीधि० २ अवय० पृ० १७४ ) ।
साध्या विषयक ज्ञानजनक
हेतुपञ्चम्यन्तानुमितिपरशब्दत्वं वा । अत्र
अयं न दण्डात् दण्डसंयोगाजन्यद्रव्यत्वात् इत्यादौ प्रतिज्ञानिगमन-
योर्वारणाय साध्याविषय इत्यादि । उपनयविशेषवारणाय हेतुपञ्चम्यन्त
इति पदम् ( दीधि ० २ अवय० १० १७४ ) । यद्वा प्रतिज्ञावाक्यधी-
जन्यकारणाका निवर्तकज्ञानजनकहेतु विभक्तिमद्वाक्यत्वम् पञ्चम्यन्तलाक्ष-
णिकपदवदनुमितिपरवाक्यस्वं वा । तदर्थश्च प्रकृतपक्षान्वितस्वार्थबोधक-
पदोपस्थापित प्रकृतसाध्यान्वितस्वार्थबोधक पञ्चम्यन्तलाक्षणिकपदवदवयव - .