This page has not been fully proofread.

( दि० १ ) । [ ग ] परस्परानन्वितार्थकपदसमूहः । यथा शब्दो
घटः पटो नित्यमनित्यं च प्रमेयत्वात् इत्यादि ( नील० पृ० ४५)+
[घ ] यादृशशाब्दबोधत्वावच्छेदेनापार्थत्वं सादृशबुद्ध्यर्थ प्रयुक्तः पद-
समूहः ( श० प्र० ) ।
 
अपि - ( अव्ययम् ) १ संभावना । २ संदेहः । ३ निन्दा । ४ प्रश्नः ।
५ समुच्चयः । ६ अल्पपदार्थ: । ७ कामचारानुज्ञा । ८ अवधारणम् ।
९ पुनरर्थ: ( वाच० )।
 
अपूर्वम् - [ क ] यागादिकर्मणः
 
-
 
काचिदुत्तराषस्था फलैकनाश्या
( ल० म० ) । [ ख ] यागादिजन्यः स्वर्गादिजनकः कश्चन गुणविशेषः ।
तं गुणविशेषमपूर्वमिति मीमांसका बदन्ति । प्रारब्धकर्मेति वेदान्तिनः ।
धर्माधर्माविति नैयायिकाः । अदृष्टमिति वैशेषिका: । पुण्यपापे इति
पौराणिका: । अपूर्वं दर्शपूर्णमासयोर्द्विविधम् । परमापूर्वम् कलिका-
पूर्व चेति ( दि० गु० २३५ ) । प्रकारान्तरेणाप्यपूर्व मीमांसकमते त्रिवि
धम् । प्रधानापूर्वम् अङ्गापूर्वम् कलिकापूर्व चेति । तत्र दर्शपूर्णमासाद्य-
पूर्व प्रधानापूर्वम् । तदेव परमापूर्वम् । प्रयाजायङ्गजन्यापूर्वमङ्गापूर्वम् ।
तदवान्तरक्रियाकूटजन्यमपूर्वे कलिकापूर्वम् । तञ्च ब्रीहिप्रोक्षणाम्युक्षणादि-
जन्यं क्यनिष्ठमिति मीमांसकाः । तज्जन्यसंस्कारविशेष एवं कलिकापू
तया व्यवयिते स चात्मनिष्ठ इति नैयायिकाः । कलिकापूर्व व परमापूर्व
जनयित्वा नश्यति । अङ्गापूर्वेस्तु परमापूर्वे विशेष आधीयत इति मेदः ।
तथा चाङ्गापूर्वसहितं परमापूर्व विशिष्टफलं जनयति । तद्विहीनं तु स्वल्पं
फलम् । अत्रेदमवधेयम् - परमापूर्व च नित्यकर्मणि पण्डापूर्वत्वेन मीमांस-
कैर्व्यवह्वियते। संध्यावन्दनस्य किश्चित्फलाजनकत्वात् । नैयायिकास्तु अर्थ-
वादोपस्थापितब्रह्मलोकादिप्राप्तिरूपफलजननान सत्रापूर्वस्य फलाजनकत्वेन
पण्डस्वमित्याडु: ( वाच० ) । विस्तरस्तु चिन्तामणिशब्दखण्डे कुसुमा-
अलिप्रथमस्तबके चावलोकनीयः । अत्रेदं बोध्यम्-परमापूर्व वाच्यम् ।
कलिकापूर्वाणि तु कस्म्यानीति मीमांसकसिद्धान्त इति ( स०प्र०स० ४
पृ० ११४ ) ।