This page has not been fully proofread.

१०६४
 
न्यायकोशः ।
 
च । संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ गोम्यो हि
महिषेभ्यश्च मानुषेभ्यश्च जन्तवः । मत्स्यादिभ्यश्च विविधा अन्तःकुक्षौ
विशेषतः अथान्यानि च सूक्ष्माणि सूक्ष्मयूकास्तथैव च 1
गोम्योश्वेभ्यस्तथा चैव अष्टापदकिनीनकाः ॥ मक्षिकाणां विकाराच
उत्सृष्टोदककर्दमैः । शराबति विकाराव करीषेभ्यो भवन्ति हि ॥
एवमादिरसंख्यातो गणः संस्वेदजो मया । सर्वासां निहितो होष प्राकर्म-
वशजः स्मृतः ॥ ( वाचस्पत्ये वहिपु० ) इति ।
 
ह.
 
-१ पादपूरणम् । २ संबोधनम् । ३ नियोगः । ४ क्षेपः । ५ निग्रहः ।
६ निन्दा । ७ प्रसिद्धिः । ८ शिवः । ९ जलम् । १० शून्यम् ।
११ आकाशः । १२ रक्तम् । १३ स्वर्गः । १४ धारणम् । १५ पाप-
हरणम् । १६ चन्द्रः । १७ सकोपवारणम् । १८ शुष्कम् ( मेदि० )
( शब्दर० ) ( अमरः ) ( एकाक्षरको० ) ।
 
हठयोगः - प्राणायामादिक्रियाभ्यासजन्यः राजयोगं विनैक परमात्म-
साक्षात्काररूपश्चित्तवृत्तिनिरोधः । स च तन्त्रप्रसिद्धः । तत्प्रकारस्तु
हठदीपिकादावुक्तो द्रष्टव्यः । अत्र विग्रहः इठेन बलात्कारेण योगः
चित्तवृत्तिनिरोधः इति ।
 
इननम् – १ स्यात्प्राणवियोगफलव्यापारो हननं स्मृतम् । यथा आसता-
यिनमायान्तं हन्यादेवाविचारयन् ( स्मृतिः ) इत्यादौ इन्धात्वर्थः ।
वीरमित्रोदये आततायिवधे सिद्धान्तसिद्धनिर्णयस्तु हत्वा तु प्रहरन्तं वै
ब्राह्मणं वेदपारगम् । कामतोपि चरेद्वीर द्वादशान्दारूयमुत्तमम् ॥ इति
शिखावानपि गोविप्रं न इन्याद्वै कदाचन ( भविष्यपु० ) इति च स्मृतेः ।
आततायिन्यदोषोन्यत्र । अतः गोब्राह्मणं यदा हन्यातदा प्रायश्चित्तं
कुर्यात् (संवर्तः ) । नाततायिवधे दोषोन्यत्र गोब्राह्मणात् खातः प्राय-
श्चित्तं कुर्यात् (सुमन्तुः ) । अत्र अधिकं तु हिंसाशब्दव्याख्याने वध-
शब्दव्याख्याने च दृश्यम् । २ आलंकारिकास्तु गतिः । यथा: कुजं