This page has not been fully proofread.

१०५६
 
न्यायकोशः ।
 
इति । ३ तान्त्रिकास्तु प्राणादिवायोर्व्यापार विशेष इत्याहुः । ४ मिषजस्तु
प्रकुपितषायोर्व्यापार विशेष इत्याहुः ( सुश्रुते ) । ५ गायकास्तु निषादा-
दयस्तन्त्रीकण्ठोत्या गानजध्वनय इत्याहुः । ते च स्वराः सप्त षड्डु ऋषभ-
गान्धारौ मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च स्वराः सप्त प्रकीर्तिताः ॥
( भरतः ) ( अमरः १ । ७ । १ ) इति । तत्र निषादादिस्वराणां प्राणि-
विशेषस्वरतुल्यता नारदोक्ता यथा षडुं रौति मयूरो हि दृषो नर्दति
चर्षभम् । अजा विरौति गान्धारं को नर्दति मध्यमम् ॥ पुष्प-
साधारणे काले कोकिलो रौति पञ्चमम् । अश्वश्व धैवतं रौति निषादं
रौति कुञ्जरः ॥ इति ( अमर० टी० ) । स्वराणामुत्पत्तिस्थानादिकं
च भरतशास्त्रादौ विज्ञेयम् । ६ केचिच्छकुनज्ञास्तु इष्टानिष्टफलसूचको
नासिकानिर्गतो वायोर्व्यापारविशेष इत्याहुः । ७ मध्वाचार्यास्तु स्वरतेस्तु
स्वरः विष्णुः इत्याहुः (तैत्ति० शिक्षा० मध्वमा० पृ० १ ) ।
स्वरसः - १ विवादशून्यत्वम् । यथा घटत्वेन घटो नास्ति इति प्रत्ययस्य
विवादशून्यत्वम् ( ग० चतुर्द० खण्डन० पृ० ७२) । अत्र च विवाद-
विषयस्तु घटत्वेन पटो नास्ति इत्याकारको व्यधिकरण धर्मावच्छिन्न प्रतियो-
गिताकाभावविषयकः प्रत्ययः इति बोध्यम् (व्यवि० अभा० खण्डन ० ) ।
२ स्वाभिप्रायः । यथा वाक्यादौ रचनाभङ्गी विशेषरूपः । ३ भिषजस्तु
काथः इत्याहुः । अत्रोक्तं वैद्यके सद्यः क्षुण्णादार्द्रद्रव्याद्वस्त्रयन्त्रादिपीड-
नात् । यो रसस्त्वभिनिर्याति स्वरसः स प्रकीर्तितः ॥ (बाच० ) इति ।
४ अन्ये तु शिलापिष्टकल्क विशेष इत्याहु: ( शब्दर० ) ( वाच० ) ।
खरुः १ [क] छिद्यमानस्य यूपस्य यः प्रथमं पतितः शकलः स स्वरुः
( जै० न्या० अ० ४ पा० २ अधि० १ ) । [ ख ] स्वरुः काष्ठ-
शकलम् ( जै० सू० १० अ० ४ पा० २ सू० १) । २ पश्चङ्गम्
( जै० न्या० अ० ४ पा० ४ अधि० १०) ।
 
-
 
स्वरूपम् - १ स्वात्मकः पदार्थः । यथा घटस्वरूपं द्रव्यम् इत्यादौ स्वरूप-
शब्दस्यार्थः । काव्यज्ञास्तु २ स्वभावविशेष: ( अमरः १ नाव्य ० ३८ )
३ पण्डितः ४ सुन्दर इत्याहुः ( अमरः २।३।१३१ ) ।