This page has not been fully proofread.

म्यायकोशः ।
 
विषयम् उपात्तविषयम् अपेक्षितक्रियं चेति । तत्राद्यम्-यत्र साक्षात्
( मुख्यवृत्या ) धातुना गतिः ( विभागजनकक्रिया ) निर्दिश्यते तन्नि-
र्दिष्टविषयम् । यथा अश्वात्पतति । द्वितीयम् - यत्र धात्वन्तरार्थाङ्गं स्वार्थ
धातुराह तदुपात्तविषयम् । सममिव्याहृतधातुनोपात्तो लक्षितो गतिरूपो
विषयो यत्रेति व्युत्पत्तिः (वै० सा०द० १९२ ) । स्वविषयक्रियाघटित-
श्रयमाणक्रियान्तरमित्यर्थः । यथा बलाहकाद्विद्योतते विद्युदित्यादौ । भत्र
निःसृत्य इत्यध्याहार्यम् । तथा च निःसरणाने विद्योतने युतिः (युत्-
धातुः ) वर्तते । युतिश्च लक्षणया निःसरणपूर्व कविद्योतनबोधक इति
यावत् ( बै० सा० ) । एवं च बलाहकाद्विद्योतते विद्युत् इत्यादिवा-
क्यात् बलाहकावधिकनिःसरणोत्तरकालिकं विद्युत्कर्तृकं विद्योतनम् इति
बोध: ( बै० सा० द० १९२ ) ( ल० म० १०८ ) । तृतीयम्-
अपेक्षिता किया यत्र तदपेक्षितक्रियम् । अनुपात्तधात्वर्थक्रियासाकाङ्क्ष-
मित्यर्थः ( वै०
: ( वै० सा० द० १९२ ) । यथा कुतो भवान् पाटलिपुत्रादि-
त्यादौ । अत्रागमनमर्थगध्याहृत्य आगतः इति पदं वाभ्याइल्यान्वयः कार्यः
( बै० सा० द० १९२ ) । नैयायिकास्त्वित्थं व्याचक्षते - यत्र विभाग-
स्तज्जनकक्रिया चोभयं धातुनामिघीयते तदाद्यम् । यत्र विभागो-
भ्याहृतधातु नाभिघीयते तद्वितीयम् । यत्र तूभयमध्याहृतधास्वभिधेयम्
तत्तृतीयम् इति ( बै० सा० ८० १९२ - १९३ ) ।
अपान:- ( वायुः ) [ क ] गुदादीनामध उन्नयनादपान: ( दि०
११८५ ) । [ ख ] मलादेरधो नयनादपानः ( सि० च० ११८ ) ।
अपार्थकम् - ( निग्रहस्थानम् ) [क] पौर्वापर्यायोगादप्रतिसंबद्धार्थम् ।
( गौ० ५।२।१० ) । यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्य-
ययोगो नास्तीत्यसंबन्धार्थत्वं गृह्यते तत्समुदायोर्थस्यापायादपार्थकम् ।
यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः अधरोरु कमे-
तरकुमार्याः स्फैय्यकृतस्य पिता प्रतिशीन इति ( वात्स्या० ५।२।१०) ।
[ख] अभिमतवाक्यार्थबोधानुकूलाकाङ्गादिशून्यबोधजनकपदम् । उदा-
हरणं तु भयोग्यानासमानाकाकुवाक्यम् ( गौ० इ० ५२१०)