This page has not been fully proofread.

१०४२
 
न्यायकोशः ।
 
गुण एव च ॥ (भार० आश्व० अ० ५०) इति । स्वगिन्द्रियमात्रग्रहणो
योर्थ इत्यत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन स्पर्शत्वादी
स्पर्शायमाने च नातिव्याप्तिः । तथा च त्वगिन्द्रियप्राय गुणवृत्तिगुणत्वा-
वान्तरजातिमत्त्वम् इति पर्यवसितोर्थः । तेन नातीन्द्रियस्पर्शाधनुपग्रह:
(बै० उ० ३।१।१ ) । अत्रेदं बोयम् । स्पर्शः द्रव्यप्रत्यक्षे त्वक्सह-
कारी रूपानुविधायी च (वै० उ० ३ । १ । १ ) ( त० सं० ) ( प्रशस्त ०
पृ० १२) । तदर्थस्तु रूपसमानाधिकरणात्यन्ताभावाप्रतियोगी इति ।
रूपवति स्पर्शो नियमेन वर्तते इति सुगमोर्थः । [ ख ] स्वगिन्द्रिय-
मात्रप्राह्मो गुणः ( त० सं० १ ) । अत्र स्पर्शत्वेतिव्याप्तिवारणाय
गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् ( त० दी० १
पृ० १३ ) इति ।[ग] त्वच्यात्रप्रायजातिमान् ( त० कौ० १ ) ।
सा च जांति: स्पर्शत्वम् । यथा त्वचा घटं स्पृशति इत्यादौ स्पृश्-
धात्वर्थ: स्पर्शः । न्यायवैशेषिकमते स्पर्शत्रिविधः शीत: उष्णः अनुष्णा-
शीतश्चेति । तत्र शीतो जले वर्तते । उष्णस्तेजसि । अनुष्णाशीतः
पृथिवीवाय्वोर्वर्तते । तत्र नित्यायामनित्यायां चेति द्विविधायामपि
पृथिव्यां स्पर्शः अनित्यः पाकजश्च । जलतेजोवायुषु च द्रव्येष्त्रपाकज:
नित्यगतो नित्यः अनित्यगतः अनित्य श्चेति ( प्रशस्त० पू० १४ )
(वै० उ० ७/११६ ) ( त० सं० ) । चित्रस्पर्शस्तु रूपस्थलीययुक्त्या
( पृ० ६९० ) स्वीकरणीय एव (वै० वि० ७११/६ पृ० २९२) इति ।
केचित्तु कठिनादिः स्पर्श: संयोगविशेष एव नातिरिक्तः इति मन्यन्ते । बौ-
द्धास्तु नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः इत्याहुः । २ वेदान्तिनस्तु
संबन्धः ( संनिकर्षः ) ( गीता मध्वमा० ) । यथा मात्रास्पर्शास्तु
कौन्तेय शीतोष्णसुखदुःखदाः ( गीता० २११४ ) इत्यादौ स्पर्श-
शब्दस्यार्थं इत्यङ्गीचक्रुः । ३ वैयाकरणास्तु कादयो मावसाना: (२५)
वर्ग्यवर्णाः ः इत्याहुः । ४ काव्यज्ञास्तु ग्रहणम् ५ दानम् ६ युद्धं च
इत्याहुः । ७ रोगः इति मिषज आहुः ।
 
स्पर्शतन्मात्रम् – १ स्पर्शः । २ सांख्यास्तु वायूपादानकारणं स्पर्शमात्र-
गुणक: सूक्ष्मभूतविशेषः इत्याहुः ।