This page has not been fully proofread.

१०३८
 
न्यायकोशः ।
 
स्थानम् – १ ज्ञापकम् (गौ० वृ० १ । २ । १९९) । यथा निग्रहस्थानम् इत्यादौ
वेदाः स्थानानि विद्यानाम् ( याज्ञ० १ । ३) इत्यादौ च स्थानशब्दस्यार्थः ।
२ स्थितिः । सा च कचित् स्वाभिप्रायबोधानुकूला स्थितिः । यथा
गोपी कृष्णाय तिष्ठते इत्यादौ तिष्ठतेरर्थः । अत्र कृष्णसंप्रदानक
बोधानुकूला स्थितिः इति शाब्दिकमते बोध: ( ल० म० का० ४
पृ० १०३ ) । ३ प्रसङ्गः । यथा स्थानेन्तरतमः (पाणि० ११११५०)
इत्यादौ आदिश्यमानस्य यणादे: कारणीभूतेगादेः प्रसङ्ग स्थानम् इति
शाब्दिका वदन्ति । ४ आश्रयः इति काव्यज्ञाः संगिरन्ते । ५ मीमांस-
कास्तु देशसामान्यम् । लक्षणं च संनिधिविशेषत्वम् ( लौ० भा० टी०
पृ० २६ ) । स्थानं क्रमश्वेत्यनर्थान्तरम् । अत्रोक्तम् स्थानं क्रमो योग-
बलं समाख्या ( पार्थसारथिः ) इति । यथा ऐन्द्राममेकादशकपालं
निर्वपेत् वैश्वानरं द्वादशकपालं निर्वपेत् इत्येवंक्रमविहितेष्टिषु इन्द्रामी
रोचनादिषः वैश्वानरोजीजनत् इत्यादीनां याज्यानुवाक्यामन्त्राणां यथा-
संख्यं प्रथमस्य प्रथमम् द्वितीयस्य द्वितीयम् इत्येवंरूपो विनियोगः यथा-
संख्यपाठात् इत्याहुः । तच्च स्थानं द्विविधम् पाठसमानदेशत्वम् अनुष्ठान-
समानदेशत्वं च । तत्राद्यमपि द्विविधम् यथासंख्यपाठ: यर्थांसंनिधिपाठ-
श्चेति । तत्र यथासंख्यपाठत्वेन समानदेशत्वं एन्द्राग्नम् इत्यादिषूदाहरणेषु
बोध्यम् ( लौ० भा० पृ० २६) । ६ सादृश्यम् । ७ अवकाशः ।
८ संनिवेशः । ९ वसतिः । सा च लोकविशेषः इति पौराणिका आहुः ।
लोकश्च सम्यग्वर्तिनां स्वस्वधर्मानुष्ठायिनां जनानामुपभोगस्थानम् ।
अत्रोक्तमग्निपुराणे प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
क्षत्रियाणां तथा चैन्द्रं संग्रामेष्वनिवर्तिनाम् ॥ गान्धर्वे शूद्रजातीनां
परिचर्यानुकारिणाम् इत्यादि । १० नीतिवेदिनस्तु उपचयापचयहीनं
साम्यावस्थानम् इत्याहुः ।
 
स्थाने – ( अव्ययम् ) १ योग्यम् । यथा स्थाने तच्चलमर्त्यगण्डनृपतेः
( प्रतापरु० ) स्थाने भवानेकनराधिपः सन् (रघु० ५/१६ ) स्थाने वृता
भूपतिभिः परोक्षः ( रघु० ७ ११३) इत्यादौ स्थाने इत्यस्यार्थः ।
२ सत्यम् । ३ सादृश्यम् । ४ करणार्थ: ( शब्दर ० ) ।