This page has not been fully proofread.

न्यायकोशः ।
 
प्रसङ्गः । अत्र ज्ञानपदेन आरोपितज्ञानं गृह्यते । तेन तादृशि स्वरूपा
ख्याने नातिव्याप्तिः । भगवत्स्तुत्यादिषु तत्प्रयोगो भाक्तः ( मू० म० मङ्ग०
१ पृ० १०३ - १०४ ) । [ख ] सर्वोत्कृष्टगुणवत्ता प्रतिपाद कशब्दः
( म० वा० पृ० १० ) । [ग] आरोग्यमाणगुणकथनम् इति प्रामा-
णिका आह्वः। [घ ] ज्ञानविशेषोपधायकः शब्दः इति नव्या आहुः
( मू० म० मङ्ग० १।१०४) । २ [ क ] विधेः फलवादलक्षणा या
प्रशंसा सा स्तुतिः । संप्रत्ययार्थ स्तूयमानं श्रद्दधीत इति । प्रवर्तिका च ।
फलश्रवणाःप्रवर्तते ( वात्स्या० २/१/६४ ) । [ ख ] साक्षाद्विष्यर्थस्य
प्रशंसार्थकं वाक्यम् । यथा सर्वजिता वै देवाः सर्वमजयन् इति विधेः
सर्वस्याध्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वे जयति इत्येवमादि चाक्यं
स्तुतिः ( गौ० वृ० २।१।६४ ) । यथा वा अहरहः संध्यामुपासीत
इति विधे: संध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते
यान्ति ब्रह्मलोकमनामयम् ॥ इत्याद्यर्थवादवाक्यं स्तुतिः । [ ग ]
विधेयस्तावकं वाक्यम् । यथा वायव्य श्वेतमालभेत भूतिकामः इति
विधेः वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति न
एवैनं भूतिं गमयति ( तैत्तिरीयसंहिता २।१११ ) ( म० प्र० ४ पृ०
६४ ) इति । इदं वाक्यं हि वायूद्देश्यकः श्वेतपशुकरणको यागः
प्रशस्तः इति प्राशस्त्यबोधनेन विध्यर्थं स्तौति । तथा च विध्युदेशे-
नैकवाक्यत्वादर्थवादः प्रमाणम् ( शाब० मा० ११२।७ ) । [घ ] गु
णकथनपरमेकं वाक्यम् (जै० न्या० अ० ९ पा० २ अधि० ३)।
३ स्तोत्रम् । तच्च गुणकर्मादिभिः प्रशंसनन् । यथा यो देवदत्तश्चतुर्वेदा-
भिज्ञः इत्युक्ते सर्वे जनाः स्तुतिमवगच्छन्ति । गुणिनमुपसर्जनीकृत्य
तनिष्ठानां गुणानां प्राधान्येन कथनम् इत्यर्थः (ऋग्वेदभाष्ये सायणः ) ।
स्तोत्रं चतुर्विधम् द्रव्यस्तोत्रं कर्मस्तोत्रं विधिस्तोत्रं तथैव च । तथैवा-
भिजनस्तोत्रं स्तोत्रमेतच्चतुर्विधम् ॥ ( मत्स्यपु० अ० १२३ ) इति ।
स्तोत्रम् – [ क ] स्तुतिः । [ ख ] प्रगीत मन्त्रसाध्या स्तुतिः (जै० न्या०
अ० २ पा० १ अधि० ५) । अत्रेदमवधेयम् । प्रगीतमन्नसाध्यं स्तोत्रम् ।
अप्रगीतमन्नसाध्यं शस्त्रम् इति स्तोत्रशस्त्रयोर्भेदः इति ।
 
-