This page has not been fully proofread.

न्यायकोशः ।
 
सृष्टिरित्यभिधीयते ( सर्व० सं० पृ० १०९ रामानु० ) । ३ सृष्टिशब्दो-
पेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते ।
यथा सृष्टीरुपदधाति (जै० न्या० अ० १ पा० ४ अधि० १७)।
सेकः-[क] द्रवद्रव्यक्रियानुकूलव्यापारः । यथा वृक्षायोदकमासिञ्चति
इत्यादौ सिचूधास्वर्थः (ग० व्यु० का० ४।९४ ) । [ख] क्षरणम्
इति कश्चिदाह ( वाच० ) ।
 
सेना – तत्तद्गजाश्वादिसमुदायः । यथा सेनानिवेशान् पृथिवीक्षितोपि जग्मुः
( रघु० ७ १२) इत्यादौ सेनाशब्दस्यार्थः । अत्र सेनात्वं च अनियतदि-
ग्देशसंबन्धिषु गजतुरगस्यन्दनेषु परप्रत्यासत्त्युपगृहीतेषु अवधारितान-
वधारितेयत्तेषु वर्तमाना बहुत्वसंख्या ( न्या० वा० ११ १२ ११४ १०
२९) । अथ वा तत्तदश्वादिविषयकज्ञान विषयत्वम् ( त० प्र० ख०
४ पृ० ५० ) ।
 
सेवनम् – १ भजनम् । आराधनम् । अत्रेदं विज्ञेयम् । वैष्णवमते जीवस्य
मोक्षदशायामपि जीवपरमात्मनोः सेव्यसेवकभावो वर्तत एव । तदानीमपि
तयोर्भेदस्य सत्वात् इति । सेवाशब्दस्याप्ययमेवार्थः । सा च सेवा
अङ्कननामकरणभजन भेदात्रिविधा ( सर्व० सं० पृ० १३७ पूर्णप्र० ) ।
२ आश्रयणम् । ३ उपभोगः ।
 
सोपपदा – सिता ज्येष्ठे द्वितीया तु आश्विने दशमी सिता । चतुर्थी द्वादशी
माघे एता: सोपपदाः स्मृताः ॥ ( पु० चि० पृ० ४४२ ) ।
सौत्रान्तिकः – ( बौद्धः ) तदर्थतन्मते च बौद्धशब्दव्याख्याने ( ५०
६०९ - ६१० ) दृश्ये ।
 
१०३४
 
-
 
स्कन्धः - द्यणुकादय: स्कन्धा: ( सर्व० सं० पृ० ७२ आई० ) ।
स्तब्धीभावः - अहमाकारवृत्त्यन्यवृत्तिसामान्याभावः (न्या० र० पृ० २०२ ) ।
स्तुतिः – १ [ क ] गुणबत्तया ख्यापनम् ( चि० १ पृ० १०२ ) ।
यथा निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेत् इत्यादौ ग्रन्थे स्तुतिशब्दार्थः
( चि० मङ्ग० १ पृ० १०० ) (वै० सा० ८० पृ० १ ) । उत्कर्ष-
वतया ज्ञानानुकूलः शब्दः इत्यर्थः । तेन व्यापारान्तरे तादृशि नाति-