This page has not been fully proofread.

१०२४
 
न्यायकोशः ।
 
धर्मः इति सांख्या आहुः । अत्र सांख्यानां मायावादिनां चायमा-
शयः सुखं चित्तधर्मोप्यभ्यस्ततया प्रतिबिम्ब रूपेण वात्मनि वर्तत इति ।
अत्रेदं विज्ञेयम् । कणादमहर्षिश्च कण्ठतः सुखदु:खयोः इष्टानिष्टका-
रणविशेषाद्विरोषाच्च मिथः सुखदुःखयोरर्थान्तरभाव: (वै० १०।१।१ )
इत्यनेन कारणभेदात् भिन्नपदार्थत्वमुक्तवान् । तथा चायमर्थः ।
दुःखाभिन्नं सुखं न भवति । तथा च सुखं दुःखमिश्रितत्वेन दुःखाभिन्न-
मस्ति इति प्रत्ययस्तु भ्रम एव इति । कार्यभेदेनापि सुखस्य दुःखा-
द्भेदमाहुः । अनुमहाभिष्वङ्गनयनप्रसादादि सुखस्य कार्यम् इति
प्रशस्तपादाचार्यादयः ( वै० उ० १०/१/१ पृ० ४१७) । अत्र
भाष्यम् । अनुप्रहलक्षणं सुखम् । स्वर्गाद्यमिप्रेतविषयसांनिध्ये सति इष्टो-
पलब्धीन्द्रियार्थसंनिकर्षाद्धर्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुप्रहामि-
ब्वङ्गनयनादिप्रसादजन कमुत्पद्यते तत्सुखम् । तदिदमतीतेषु विषयेषु
स्रक्चन्दनादिषु स्मृतिजम् । अनागतेषु संकल्पजम् । यत्तु विदुषामसत्सु
विषयानुस्मरणेच्छासंकल्पेष्वाविर्भवति तत् विद्याशमसंतोषधर्मविशेष-
निमित्तम् ( प्रशस्त ० २ पृ० ३२ ) इति । [ ग ] अनित्येच्छानधीने-
च्छाविषयः (प्र० प्र० ) । [ घ ] सुखत्वसामान्यवत् । इदं च जीवे-
श्वरसुखसाधारणलक्षणम् इति विज्ञेयम् । [ ङ ] निरुपाभ्यनुकूलवेद्यम् ।
अत्र अनुकूलमिच्छाविषयः उपाधि प्रयोजकः इत्यर्थः (प० च०
पृ० ३० ) । [च ] सर्वात्मनामनुकूलवेदनीयम् ( त० भा० )
( त० सं० ) । अत्रानुकूलत्वं चेष्टत्वम् ( सि० च० ) । तथा च
यदनुभवाय चित्तमनुकूलं भवति तत् इत्यर्थः इति कश्चिदाह । तन्न ।
इच्छाविषयत्वेन ज्ञानविषयः इति तु वयं ब्रूमः । २ कचित् दुःखाभावः ।
यथा भारवाहकस्य भारापगमे दुःखाभावः । अयमाशयः । भारवाहकस्य
भारापगमे सुखी संवृत्तोहम् इति प्रत्ययस्य दुःखाभावविषयकत्वेनोपग-
मात् दुःखाभावे सुखत्वमुपचर्यते इति । दृष्टच दुःखाभावेपि सुखचन्द-
प्रयोगो बहुधा लोके । यथा ज्वराद्यपगमे लौकिका व्याचक्षाणा भवन्ति
सुखिनः संवृत्ताः स्मः इति ( न्या० वा० १११/२२ १० ९० )
( मु० १ आत्मनि० पू० १०३ ) । अधिकं शिष्टं तु दुःखशब्द-