This page has not been fully proofread.

न्यायकोशः ।
 
१०२३
 
२ अवधिः । ३ स्थितिः । ४ अण्डकोश: ( मेदि० ) । यथा सीनि
पुष्कलको हतः इत्यादौ सीमन्शब्दस्यार्थ: ( सि० कौ० सुब० ) ।
सु-(अव्ययम् ) १ प्रशंसा । यथा सुरूपः इत्यादौ सुशब्दस्यार्थः ।
२ अनुमतिः । यथा सुकृतम् इत्यादौ सुशब्दार्थ: । ३ पूजा । यथा
सुसाधुः इत्यादौ सुसंस्तुतम् इत्यादौ च सुशब्दार्थः । ४ भृशम्
( अतिशयः ) । यथा सुतप्तः इत्यादौ सुशब्दस्यार्थः । ५ कृच्छ्रम् ।
यथा सुदुष्करम् इत्यादौ सुशब्दार्थः । ६ शुभम् । यथा सुगन्धः
इत्यादौ सुशब्दस्यार्थ: ( गण० ) । ७ अनायास ( मेदि० ) । यथा
सुलभ इत्यादौ सुशब्दार्थः । ८ समृद्धिः । यथा सुभिक्षम् इत्यादौ
सुशब्दार्थः ।
 
सुखम् – १ ( गुणः ) [क]
 
धर्ममात्रासाधारणकारणकगुणः ( सि०
च० गणनि० पृ० ३५ ) ( त० कौ० ) । सुखं तु जगतामेव काम्यं
धर्मेण जन्यते। तथा च धर्मत्वेन सुखत्वेन कार्यकारणभावः ( मा०प०
गु० श्लो० १४६ ) । अयं च धर्मसुखयोः सामान्यकार्यकारणभाव: प्राचां
मतेनोक्तः । नवीनमते तु नित्यं विज्ञानमानन्दं ब्रह्म इति श्रुत्या भगवति
नित्यसुखसिद्धौ धर्मस्य कार्यतावच्छेदकं जन्यसुखत्वम् सुखत्वावान्तर-
जातिर्वा इति बोध्यम् ( दि० गु० पृ० २२०) । सुखस्य लक्षणं तु
मुख्यहम् इत्याद्यनुव्यवसायगम्यसुखत्वं जातिविशेष: ( त० दी० ) ।
यद्वा काम्यभावत्वम् । अथ वा इतरेच्छानधीनेच्छाविषयत्वे सति भावत्वम्
( न्या० बो० ) । दुःखाभावस्य काम्यस्वेपि स्वतः पुरुषार्थत्वेपि च
तस्य भावत्वाभावान्नातिव्याप्तिः । [ ख ] इतरेच्छानधीनेच्छा विषयीभूतो
गुणः । सुखेच्छा सुखत्व प्रकारकज्ञानेनैव जन्यते । नेष्टसाधनत्वज्ञा-
नेनापि । तथा च उपायेच्छाया इष्टसाधनत्वविषयकज्ञानेनापि जन्य-
त्वेन तादृशज्ञानजन्योपायेच्छाविषयत्वेपि इतरेच्छानधीनेच्छाविषयत्वा-
भावेन नोपायेतिव्याप्तिः । अत एव सुखानन्तरमिष्टान्तरस्याभाषात्
सुखस्य स्वतः पुरुषार्थत्वमुपपद्यते (मु० गु० पृ० २२१ ) इति ।
अत्र मतभेदः । सुखं चात्मधर्मः इति नैयायिका आहुः । तथ चित्त-