This page has not been fully proofread.

१०२०
 
न्यायकोशः ।
 
सिद्धान्तः - १ [ क ] तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ( गौ०
१।१।२६ ) । समुदितार्थश्च तत्रार्थसंस्थितिस्तन्मसंस्थितिः । अधिकरणा-
नुषक्तार्थसंस्थितिरधिकरणसंस्थितिः । अभ्युपगमसंस्थितिरनवघारितार्थ-
परिग्रहः । तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः ( वात्स्या० १।१२।२६ ) ।
अथ वा तचं शास्त्रं तदेवाधिकरणं ज्ञापकतया यस्य तादृशस्य योभ्युपग-
मस्तस्य समीचीनतया असंशयरूपतया स्थितिः इति । अत्र अभ्युपगम्य-
मानोर्थः सिद्धान्तः इति भाष्यम् । अभ्युपगमध्यवस्था सिद्धान्तः । अम्यु-
पगमः इदमित्थंभूतं वा इति न्यायवार्तिकटीका ( गौ० दृ० ११ १/२६)
( न्या० वा० १ पृ० १७ ) । अत्रेयं व्युत्पत्तिः सिद्धस्य संस्थितिः
सिद्धान्तः इति । संस्थितिरित्यंभावव्यवस्था धर्मनियमः ( वात्स्या
१ । १ । २६ अवतर० पृ० ४७ ) । [ ख ] शास्त्रितार्थनिश्चयः ( गौ०
वृ० १।१।२६ ) । शास्त्रप्रतिपादितार्थनिश्चय इत्यर्थः । [ग] प्रामा-
णिकत्वेनाभ्युपगतोर्थ: ( त० दी० पृ० ४३ ) ( त० मा० पृ० ४२ )
( सर्व० पृ० २३८ अक्ष० ) । तथा चोक्तं तार्किकरक्षायाम् अभ्युपेतः
प्रमाणैः स्यादाभिमानिकसिद्धिभिः । सिद्धान्तः सर्वतन्त्रादिभेदात्स च
चतुर्विधः ॥ ( ता० २० लो० ५८ ) इति । [घ ] तत्तच्छानसिद्धार्थः
( दि० १) । तन्त्रभेदात्तु खलु स चतुर्विधः सर्वतन्त्रसंस्थितिः प्रति-
तन्त्रसंस्थितिः अधिकरणसंस्थितिः अभ्युपगमसंस्थितिका इति ( गौ०
१ । १ । २७ ) ( त० मा० पृ० ४२ ) । २ अबाधितार्थ: ( म० प्र०
पृ० ३ ) । यथा न्यायसिद्धान्तमञ्जरी इत्यादौ सिद्धान्तशब्दस्यार्थः
( न्या० म० पृ० १) । ३ मीमांसकास्तु पचावयवयुक्ताधिकरणस्य
चरमोनविशेषः सिद्धान्त इत्याहुः । ४ ज्योतिषशास्तु ज्योतिः शास्त्रप्रन्थ-
विशेषः । यथा सूर्यसिद्धान्तसोमसिद्धान्तादिः इत्याहुः । तलक्षणमुक्तम्
त्रुव्यादिप्रलयान्तकालकलनामान प्रभेद: क्रमाञ्चारश्च घुसदां द्विधा च
गणितं प्रश्नास्तथा सोत्तराः । भूधिष्ण्यग्रहसंस्थितेश्च कथनं यत्रादि
यत्रोच्यते सिद्धान्तः स उदाहृतोत्र गणितस्कन्धप्रबन्धे बुधैः ॥ (सि०
शि० ) इति । ५ वादिजनास्तु प्रमाणाधुपम्यासेन पूर्वपक्षनिरासकः
सिद्धपक्षस्य स्थापनरूपो वाक्यस्तोम इत्याडुः ।