This page has not been fully proofread.

न्यायकोश: ।
 
१०१३
 
विशेषजनकतावच्छेदकजात्यवच्छिन्न कठिनावयवद्वयविभागे तेजोवेगाति-
शयेत्यन्ताभिसंयोगनाश्यतावच्छेदक वैजात्यावच्छिनघृतादिवृत्तिद्रषस्खे चा-
व्यातिवारणाय अवृत्ति इत्यन्तं जातिविशेषणम् । कर्मादाबतिव्याप्ति-
वारणाय विशेष्यदलं दत्तम् । पृथिवीत्वादिव्याप्यतावच्छेदकतत्तत्संख्या-
स्वादिशून्यत्वस्य तत्तत्संख्यायामभावादव्याप्तिः । तद्वारणाय जातिपदं
दत्तम् ( दि० गु० पृ० १९३ ) इति । [ ख ] यद्रूपावच्छिन्नसमाना-
धिकरणं यत्किंचिद्द्रव्यविभाजकोपाधिद्वयं भवति तद्भिन्ना स्थितिस्थापक-
वृत्तिभिन्ना च या जातिस्तादृशजातिमद्भिन्नगुणध्वम् (नील० गु०
पृ० ३९ ) । तथा हि । यद्रूपम् संख्यात्व संयोगत्वविभागत्वादि । तद-
वच्छिन्नः संख्यासंयोग विभागादिः । तत्समानाधिकरणं यत्किंचिद्
द्रव्यविभाजकोपाधिद्वयम् पृथिवीत्वजलत्वादि भवति तद्भिन्ना ( संख्यात्व-
संयोगत्वादिभिन्ना ) या जाति: रूपत्वादिः ज्ञानत्वादिश्च तद्वद्भिन्नगुणत्वं
संख्यादौ वर्तते इति लक्षणसमन्वयो बोष्यः । सामान्यगुणाश्चैकादश
संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् गुरुत्वम्
नैमित्तिकद्रवत्वम् वेगः स्थितिस्थापकश्चेति (मु० गु० पृ० १९२-१९३) ।
अत्र केषांचिन्मते स्थितिस्थापकस्य पृथिव्यादिद्रव्यचतुष्टयवृत्तित्वाङ्गीकारात्
तन्मताभिप्रायेण स्थितिस्थापकस्य सामान्यगुणेष्वन्तर्भावः कृतः । तस्य
पृथिवीमात्रवृत्तित्वाङ्गीकारे तु विशेषगुणत्वमेव इति विज्ञेयम् ।
सामान्यच्छलम् – ( छलम्) [क] संभवतोर्थस्या तिसामान्ययोगादसंभूता-
र्थकल्पना सामान्यच्छलम् ( गौ० सू० १ । २ । १३ ) । अत्र व्युत्पत्तिः
सामान्य निमित्तं छलं सामान्यच्छलम् इति । यद्विवक्षितमर्थमाप्नोति चात्येति
च तदतिसामान्यम् । यथा ब्राह्मणत्वं विद्याचरणसंपदं कचिदामोति
क्वचिदत्येति । अहो खल्वसौ ब्राह्मणो विद्याचरणसंपन्नः इत्युक्ते कश्चिदाह ।
संभवति हि ब्राह्मणे विद्याचरणसंपत् इति । अस्य वचनस्य विधातोर्थवि-
कल्पोपपस्या असंभूतार्थकल्पनया क्रियते यदि ब्राह्मणे विद्याचरणसंपत्सं-
भवति नात्येपि संभवेत् ब्रायोपि ब्राह्मणः सोप्यस्तु विद्याचरणसंपन्नः
(बाल्स्या० १।२।१३) इति । [ख] सामान्यविशिष्टसंभवदर्याभिप्रायेणो-