This page has not been fully proofread.

न्यायकोशः ।
 
१०११
 
सामान्यानि स्वाश्रयविशेषकत्वाद्भत्त्या विशेषाख्यानि इति लक्षणमेदादेषां
द्रव्यगुणकर्मम्यः पदार्थान्तरत्वं च सिद्धम् ( प्रशस्त० सामान्यनि
पृ० ६३-६४ ) । तत्र परं सत्ता । महाविषयत्वात् । अपरं द्रव्यत्व-
गुणत्वकर्मत्वादि । अल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं
सत् विशेषाख्यामपि लभते (मु० १ ) ( त० सं० ) इति बोध्यम् ।
परत्वं चात्र व्यापकत्वम् । तच्च अधिकदेशवृत्तित्वम् । तच्च स्खसमाना-
धिकरणाव्यन्ताभावाप्रतियोगित्वम् ( ल० व० पृ० ३८ ) । अथ वा
स्वरूपतः सर्वदेशसंबद्धत्वम् ( वै० उ० १ । २ । ३ ) । अत्रेदं बोध्यम् ।
सत्ताया द्रव्यादित्रितयवृत्तित्वेनेतरसामान्यापेक्षयाधिकदेशवृत्तित्वात् परत्वं
ज्ञेयम् ( त० कौ० ) । सा चानुवृत्तेरेव हेतुत्वात्सामान्यमेव ( प्रशस्त ●
पृ० २ ) । अत्रेदमधिकं विज्ञेयम् सत्तागुणत्वे च सर्वेन्द्रियग्राह्ये
समवायोभावश्च ( न्या० वा० १११ । १३ पृ० ७६ ) इति । नव्याः
पुनरिमां सत्तां नाङ्गीकुर्वन्ति । अपरत्वं चात्र न्यूनदेशट्टत्तित्वम् ।
तच स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् ( ल० व० ) । द्रव्यत्वा-
दीनां सत्तापेक्षयाल्पदेशवृत्तित्वादपरत्वं बोध्यम् । अत्र सूत्रम् द्रव्यवं
गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च (वै० ११२१५) इति । तथा
च द्रव्यत्वादीनां सत्ता पेक्षयाल्पदेशवृत्तित्वादपरत्वम् पृथिवीत्वाद्यपेक्षया-
धिक देशवृत्तित्वात्परस्खम् । एवं च परत्वमपरत्वं च तेषां विज्ञेयम्
(मु० १।१ ) । २ यत्किंचिदधिकरणवृत्तिपदार्थमात्रम् । यथा सामान्य-
लक्षण: संनिकर्षः इत्यादौ सामान्यशब्दार्थः । अत्रार्थे व्युत्पत्तिः समानानां
भावः सामान्यम् (मु० १ पृ० १२९) इति । इदं सामान्यं द्विविधम्
अखण्डम् सखण्डं चेति । तत्र अखण्डम् साक्षात्संबद्धं सामान्यम् जाति:
इत्युच्यते । यथा सत्ताद्रव्यत्वकर्मत्वादि । सखण्डं तु परंपरया संबद्धं
सामान्यम् उपाधिः इत्युच्यते । यथा प्रमेयत्वज्ञेयत्वादि दण्डित्वकुण्डलि
त्वादि च । अयं च उपाधिः पदार्थमात्रवृत्तिः ( प्र० प्र० ) ( दीधि० २
पृ० ८१ ) । इदमत्राकूतम् । प्रमात्वमेव हि परंपरासंबन्धेन ( स्वाश्रय-
विषयत्वसंबन्धेन) घटादिनिष्ठं प्रमेयत्वरूपम् इति प्रमात्वान्नातिरिक्तं प्रमेय-
त्वम् । एवम् दण्डत्वमेव परंपरासंबन्धेन ( खाश्रयदण्डसंयोगसंबन्धेन)