This page has not been fully proofread.

न्यायकोचः ।
 
समाहारद्वन्द्वः - ( द्वन्द्वसमासः ) [ क ] एकवचनान्यसुवाकाङ्क्षाविहीनः
समासः । यथा पाणिपादम् हस्त्यश्वम् इति समाहारद्वन्द्वः । अत्र एके प्राथो
नैयायिकाः आहुः । पाणिपदं पाणिप्रतियोगिकमित्यर्थे पादपदं च पाद-
समाहारं लक्षयति । न पाणिपादसमाहारे शक्तिः इति । शाब्दिकास्तु
समाहारे शक्तिः इत्याहुः । तथा च समाहारे द्वन्द्वे द्विस्वत्रित्वादिनैव समूहस्य
बोधात्समूहत्वमेव प्रवृत्तिनिमित्तम् इति विज्ञेयम् । अन्ये प्राञ्चो नैयायि
कास्तु उत्तरपदे पाणिपादसाहित्ये लक्षणा । पाणि इति पदान्तरं तु
तादृशलक्षणाया निरूढत्वसंपादकम् । तथाविधसाहित्यस्य च स्वाश्रय-
निष्ठत्वादिसंबन्धेनैव द्वितीयाद्यर्थकर्मत्वादौ साकाङ्क्षत्वात् पाणिपादं वादय
इत्यादेर्नायोग्यत्वम् इत्याहुः ( श० प्र० श्लो० ४८ टी० पृ० ६९)
( न्या० म० ४ पृ० १३ ) । नव्यास्तु चूडामणि भट्टाचार्यादयः पाणिपादं
वादय इत्यत्र पाणिपादमात्रप्रतीतेः ( समाहाराप्रतीतेः ) न समाहारे
लक्षणा न वा शक्तिः । इतरेतरसमाहारसंज्ञा च नदी वृद्धि इत्यादिव-
पारिभाषिकैव । तथा च समाहार एकवद्भावेन न द्विवचनापत्तिः इति
प्राडु: ( न्या० म० ४ पृ० १३ ) ( म० प्र० ४ पृ० ४६) । पाणि-
पादम् हस्त्यश्वम् इत्यादितो हि करचरणादीनां बहूनामध्यवगतावेक-
वचनमेव प्रमाणम् ( श० प्र० श्लो० ४९ टी० पृ० ६६ ) । द्वन्द्वश्च
प्राणितूर्यसेनाङ्गानाम् ( पाणि० २१४/२ ) इति सूत्रं प्रमाणमन्त्र द्रष्टव्यम् ।
[ ख ] समूहार्थको द्वन्द्वसंज्ञकः समासः इति शाब्दिका आहुः।·
समाहारद्विगु: - (द्विगुसमास ) [ क ] स्वोपस्थाप्यार्थस्य समाहार-
लक्षको यदीयान्त्यशब्दः स द्विगुः समाहार द्विगुः । यथा पञ्चपूली
इत्यादिः । अत्र हि योगलभ्यानां पञ्चाभिन्नपूलानां समाहारः परस्थपूल-
शब्देन लक्ष्यते । न तु तत्र द्विगोः शक्तिः । अन्यलम्ये शक्त्ययोगात् ।
अत एष न लक्षणापि । शक्यसंबन्धस्यैव लक्षणात्वेन वाक्ये तदसंभवात्
( श० प्र० लो० ३८ टी० १० ४७ ) इति । [ख] तद्धितार्थी-
त्तरपदद्विगुभ्यां भिनो द्विगुः । यथा पञ्चपूलीं छिनत्ति । पञ्चपाचकी
इत्यादिरपि । एवं च द्विगो: कर्मधारयान्तर्गतत्वेपि न क्षतिः इति तु
विभावनीयम् ( श० प्र० को० ३८ टी० पृ० ४७ ) ।
 
-
 
९७३